पृष्ठम्:श्रीललितासहस्रनाम.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५०
[चतुर्थशतकम्
ललितासहस्रनाम ।

द्यतानि प्रसिद्धानि । तानि चतुस्त्रिद्वयंक दुर्घटनामपि दशषट्करूपाणि । एवं.
पूर्वदृते उत्तरोत्तथैवानमन्तर्भावात् । न च श्रूयते “से वा एते पञ्च पञ्चभ्ये
दशमलस्तकृनमित्र दशनां कृतम् । । अत एव कृतघृतं जितवता प्रतादिद्युत त्रयः
मलि जिनं भवतीति छनशास्त्रमर्यादापि । श्रयते च ‘कृतायविजितायाधरेयाः ।
संपनी'त । अय । तक्रडा कृतरूपेऽयो विजितो येन तस्मै अधरे तदधस्तन
अयास्त्रे तदित्रः संयनि उपनमते जता भवन्तीति तदद्यात् । तेन कृतं यथा
गवंध्यामेव मर्चवषयकं ज्ञानं यस्याः इयर्चः । तं जानातीति वा । शिवेन सह
यूतक्रोडयमवश्यं कृतन्नन्वव्या एव जय इति ध्वन्यम् ।

कामजितेति -मेन मन्मथेन पूजितोपासिता। अत एव वरुणोपनिषदि-

पुत्र नीत्या वैदेह अचेत यश्च चेतनः ।
म तं मर्पणमवदत् ।


इति । धयने । लक्ष्: पुत्रोऽनङ्गो ६ यच्चारनं प्रप्तत्राभियर्थः ।
सेति भृङ्गाधरन सम्यक् प्रम । अथवा उत्तर प्र जालाध-
राङपाणपीठयोः पnर्शदशंदनघननोः कामरूपपृणं गिरिपरत्रं नामं क देशान्याये
नाथेयः । सम्यक् पूर्णा आस्ते इति संपूर्णम् । आस्से: किधपि रुस्त्रयस्त्रबलपः । ।
शू १६ संम्य अषपदेन दल म् । म: ५ । द्विदलषट्कं द्वादशदलम् ।
अनवक्रम। थ थ। अधिभूतं प्रसिद्धस्य पठचसु स्थrध्यामं स ल धरना
हैमरूद्धचनार्थितं तन्त्रे । थनाद्वादशदले.त पूर्ण विशेषणम् । यद् शृङ्ग
प्रधानभूत अररं कवाटं आवरकविशेति यस्याः सा श्रङ्गार। । सपणन
यावत्
प्रह्मणा सहिता संपूर्णा । उभयः कर्मधारये शबलत्रशद्रवद्भघवतीति यावत् ।
जयति जपरवरूपवज्जया । । ५णें जया । वराहशंते वि' ति परिगणिता।
जालन्धरेत धरे पाठविशेषे स्थितः । था। 'जालन्धरे विष्णुमुनी
ति प्रसि:ितविष्णुमुखात् । १३३ ॥

ओणपठनिनथा। इन्दुम मण्डलदसिनी ।
रहप्रगक्रमध्या रहसर्पणतषता ।। १३४ ।।


अथ मरभाषमण्ट्रल चतुश्मत्वारिशत्पदानि विभजते।।

इंद्र चेदुभवब३बभबिलेशशलजस मोहैः।
घड़ी चतुर्भवगाः स्मो भुवि अनशोभा अगलः खे ।। १७ ।।
ते इति--अत्र तृतीयं द्वे इति पदं षडक्षरनामद्वयषरम् इतराणि वष्टाक्षर
पराणि । चतुःपदं चतुरक्षरत्रनामचतुष्टयपरम् ।। १७ ।।