पृष्ठम्:श्रीललितासहस्रनाम.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ५]
१४९
सौभाग्यभास्करव्याख्या ।

पश्यन्तीति -- पश्यतीति पश्यन्ती । अस्या एवोत्तोणंयपि संज्ञा । उक्तं च ।
संभाग्यमुधोदये

ग:यति सर्वं स्वमनि क रण मां सरणिमपि अतीणं ।
तेनेयं पश्यन्तीrnनर्णयष्यदीयंते मत ।

इति ।


परदेवते 'त-- परा जलुष्टा चसी देवता च परदेवता। । उपस्थे इबरस्व
प्रथः ।

मध्यमेति-मध्ये स्थिता मध्यमा । तदुक्तं—

गयसीध में केवलमुत्तीर्णा नापि वैखरी व बहिः ।
वया दाग्रप म६थमा तयोरस्मात ।।


इति

वे खति- त्रिधा पण खरः कठिनस्तस्येयं वैखरी सं व पं यस्यः। घनमय
मथनेति यावत् । वं निश्चयेन खं कर्णविवर राहि गच्छतीति व्यपतिः सौभाग्य
सुघोदये कथित प्राणेन विखरस्येन प्रेरिता वैखरी पुन 'रिति योगशास्त्रवचन
त्रिखटnनन्नेति वा ।

भक्तमनस हंसिके ति--भक्तानां मानमे चिते श्लेषभिसि कभेदास्यवसायेन
सरोधिशेषं हैमीभव हंतिम । परं ’ज्ञातवासप्रत्ययः ।। १३२ ।।

कामेश्वरप्रणिना कृतज्ञ। कामपूजिता ।
शृङ्गाररससंपूर्ण जय जलधरस्थिता ।। १३३ ॥


कामेश्वरेति-कामेश्वरस्य शिवकामस्य प्राणिनडी जीवनी । ३८यक्ष
मवायंभगवत्पादैः 'बरालं यक्ष्वेलं केवलितवतः कालकलना न शंभोस् *गूसं तय ।
जननि ताटङ्कमहिमे' ति ।

कृतघ्नंति - सुते सुकृतदुष्कृते जानतीति कृतज्ञा।

सुर्थः समो यमः कालो महाभूतानि पञ्च च। ।
ते शुभशुभस्येह कर्मणं नव साक्षिणः ।


इयक्क्षनवकfभनेति वः । कृतस्योपकारस्य ज्ञानेन प्रत्युपकत्रं वा । कृतवत् जो
ज्ञानं यस्या इति वा । कृतादियुगेषु धर्मस्येव ज्ञानस्याप्युत्तरोत्तरं दास कृते यथा।

पूर्ण ज्ञानं तदृशज्ञानवत्यर्थः । यदा घृतशास्त्रे कृतत्रेताद्वापरक लिसंज्ञ।नि वरि
1. समासते