पृष्ठम्:श्रीललितासहस्रनाम.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४८
[चतुर्थशतकम्
ललितासहस्रनाम ।

ययने बंखपंथ हसदिषोरस्य जन्तोः
मूषणाबद्रस्तस्माद्भवति षत्रने प्रेरित वर्णसंज्ञा ।


इति । निस्थतःत्रीणि

मूलाधारे समुत्पन्नः पराव्या नदसंभवः ।
स एवत्रनयनत: स्याधिष्ठानं त्रिभितः ।।
पश्यन्त्याख्यानवननि यथैवोद्भवं श:शनैः ।
अनाह वfaासमेतो भयमभिः ।
तथा चर्चेन नः सन्विशद्धों क.ठदेशतः । वैखल्य


दि। : ये चतुर्विधासु मतुबःगु पदत्रयमजान मम। . स्थलदशो वैखरी
मत्रं था|च मन्यते । तथाच श्रुतिः ‘समद्यद्वयाऽनघ। मन या पद्धती' ति ॥
अनाः ; पूर्ण तिस्परहितमित्यर्थ इति चेदभध्ये । ऽभ्यभरे. चत्वारि वाक
पनि मिला। एदानि तानि सत्रह्मणा ये मनीषिणः। गृह् श्रीणि ईनताि ने फ़र्शत
तरीयं थायेंभन दली 'नि । स्कर्वे यज्ञवे भवखण्डेऽपि

अपद पादमथनं पदं य५एद भवेत् ।
णदबिभग न यः ६य स पश्यति ।।


इति । अः गतिरहुतं निःस्पन्दं शब्दब्रह्मघ रादिपदम्ष्ट्यं जतं तदिदं पद-
चतुष्टयमेव ज्ञातं सदपदं नीव भवनं। fत तदर्थः एव श्रुतिर १: दत
पदःय चतृवध्यत । ‘ते विभकधाः पद' मिति गतपत्रे ण, 'सुप्तिङन्त पद
मिस निस्त्रं न प्रतिदितपक्षान्तर्गतगुप्रयय दैरपि चातुर्विध्यमश्च
तपद9f; अगुणाधमम!त्रतादघववेन ते परतनिर्गायत्र्तदाया
भयेन षषमतदग्घ कंतयर्थान् दृगातं तनादाम्यमिति गदार्थया-
तदभव वितरत पक्षेऽपि तत्पदस्य केवले नक्षपद स्वीकार्येति भावः ।
मात इ.में दे सिभ्यः परात्परा। त्रिपुइसियान्ते ते प्रकीरारंषि fतः ।

श्रीपरनष्टनाथस्य प्रसन्नथापरेति सा ।
परानन्दाभिधे तत्र प्रसिद्धस्य च परा ।।
प्रासादrणी चेति पर मा शांभवीपर

इति ।

प्रत्यरिवर्तन प्रतिकूलं स्नात्माभिमुखमञ्चतीति प्रतीची रात सा चिनी
च प्रथचिती अव्ययमं अझ संव रूपं यस्यास्त। चिनोतेः क्तजलात् 'कृदि-
कारादि' ति ङप् ।