पृष्ठम्:श्रीललितासहस्रनाम.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ५]
१४७
सौभाग्यभास्करव्याख्या ।

विनश्यवयस्थः परिणाम प्रागभवो विचिकीर्षेत्युच्यते । ततः परिपाकक्षणे मया-
धृतिरू५द्यते तादृशं परिपक्वमकारपरिगणितमायाविशिष्टं ब्रह्माद्यपदाच्यम्।
अत एव तस्योत्पतिरपि स्मर्यते ’ तस्मादव्यक्तमुपत्रं त्रिगुणं द्विजसतमे' ति । स
एव जगदथुरकन्दरूपवाकारणविदुपदेन व्यवह्रियते। तदुक्तं प्रपञ्चसारे विचि
कःऍऍभूत। सा चिदभ्येति विदुता'मि तं । अस्माच्च कारणबिन्दोः सशक्रमेण
कायं विदुस्ततो नरस्ततो बीजमिति न श्रमृसप्तम्। तददं परसूक्ष्मस्थूरपर्यरपुच्यते।
चिदंशश्चिदचिन्मिथोऽचिदंशश्चेति तेषां रूपाणि । सदुवत रहस्यमे

कालेन भिद्यमानस्तु स बिन्दुर्भवति त्रिषु ।
स्थूलसूक्ष्मपरस्वेन तस्य प्रैविध्यमिष्यते ।।
स बिन्दुनादबीजस्वभेदेन च निगद्यत ।


इति । एते व का। रणबिन्दुदयश्चत्वारोऽधदैवतमव्यक्तेश्वरहिगर्भधारारूपाः
शासायामज्येष्ठारे), अम्बिकेच्छाशनक्रियारूपाश्च । अधिभूतं तु आम
रूपपूर्णगिरिजालन्धरोडघणपीठरूपा इति तु निरस्य हृदयं स्पष्टम् । अध्यम तु
कारणबिन्दुः शक्तिपिण्डकुल्यादिशब्दवाच्यो मूलाधारस्थः 'झानितः मुण्डलिनीति।
विश्वे जननव्यापारबद्धोद्यमां वेत्थं न पुनवशसि जननीगर्भऽर्भकथं न रा:’ इरण-
श्रीिपचर्यं व्यवहृतः सोऽयमविभागधस्थः कारणबिन्दुः । अयमेव ध यदा कथं-
धिग्वदित्रयजननोन्मुखो भिद्यते तदाश्रमव्यवस. शब्दब्रह्मभिश्रे रथस्पद्यते ।
यदप्युक्तम् ' बिर्दस्तस्माद्द्यिपानादध्यवदास्मा रघोऽभवत् । स रवः श्रुतिसंपन्नः
शब्दब्रह्म ति गीयत' इति । सोयं रवः कारणबिन्दुतादात्म्यापन्नस्वास्सर्वगतोऽपि
ध्यञ्जकमलसंस्कृतपवनवशतप्राणिनां मूलाधार एवाभिव्यज्यते । तदुक्त

देहेऽपि मूलाधारेऽस्मिन्समुदेति समीरणः।
वित्रक्षेरिच्छयोत्येन प्रयलेन सुसंस्कृतः ।।
स यज्जयति तत्रेव शब्दब्रह्मापि सर्वगम् ।


इति । तदिदं कारणबिन्द्वात्मकमभिव्य शब्दब्रह्म स्वप्रतिछमया तिन्दं तदेव च
परावगिस्युच्यते । अथ तदेव नाभिपर्यन्तमगच्छता तेन पवनेनाभिव्यक्तं विमर्श
रूपेण मनस। युक्तं सामान्यस्पन्दप्रकाशरूपकार्यबिन्दुमयं पश्यन्तीवागुच्यते । अथ
तदेव शब्दब्रह्म तेनैव वायुना हृदयपर्यन्तमभिव्यज्यमानं निश्चयात्मिकया वृद्धा
गुक्तं विशेषस्पन्दप्रकाशरूपनदमयं सम्मध्यमावगित्युच्यते । अथ तदेव बदनपर्यन्तं
तेनैव वायुना कण्ठादिस्थानेष्वभिव्यज्यमानमकारादिवर्णरूपपर श्रोत्रग्रहणयोग्य ("ष्ट-
तरकाशरूपवीजरमी सबैखरीवाणुच्यते । तदुक्तमाचार्यः

मूलाधरात्प्रथममदितो यश्च भावः परास्यः
पश्चारपश्यन्यथ हृदयगो बृदियुमध्यमास्यः ।