पृष्ठम्:श्रीललितासहस्रनाम.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६
[चतुर्थशतकम्
ललितासहस्रनाम ।

चिदेकरसहषिणोति--ननु केवलमपि रूपमानन्दादिधर्मविशिष्टमेवेति वा।
मेवास्त्यत आr । चिता सहैको रसः स्वरूपं येषां, चिदेव मुध्यो रसो येषां तानि
चिदेकरसानि पश्यानन्दचैतन्यादिधर्मा अस्याः सन्तीति चिदेकरसरूपिणी । स्था
भिन्नधर्मवतीति यावत् । उभतं च पंचपाविक , 'आनदो विषयानुभवो नित्यवं
चेति सन्ति धम अपथक वेषि चैतन्यात्पथगववक्षासम्म ’ इति । तथाच शक्यता
वेदकभूतसृष्टिकर्तृत्वादधर्माणां स्वरूपानतर्गतत्वात्तदन्तर्गतधर्माणां चात्यन्ताभेदेन
शक्यतावच्छेदकत्वभवद्भाग६ग लक्षणवश्यकीति भावः । यद् केवलं ब्रह्म
नेश्वरस्य धर्माति तयोर्भेदादृक्तः संबन्धो न घटत इत्यत आह। चिदेकरसं चिन्मात्रा
भिन्न रूपमस्या एवेत्यर्थः । तपोभेदेऽप्यभेदस्यापि सत्याद्वेदसमानाधिकरणाभैःयंब
दग्यरूपत्याक्तसंबन्धो घटत एवेति भावः ।

मन सष्टिकतत्वादिधर्माणां स्वहानन्तर्गतत्वेऽपि शक्यतावच्छेदकत्थसंभवा
तद्विशिष्टस्यैव पदेन प्रतिपादने तदभेद एव वाक्यार्थास्तु । यचनबलाद्विनिष्टयोः
रपि तादात्म्यस्वीकरसंभवात् । ‘यो यच्छद्धः स एव ग' इत्यादिवचनामुपास्य
पास कस्यादिघर्मविशिष्टयोरेवाभेदप्रतिपादने स्वारस्यात् । एतेनैतदन्यथानुपपत्त्या।
तप्यमानस्य निणस्थायि निरासाद्विशिष्टकेवलयोः संभवन्नपि संबन्धोप्रयोजन
एवेत्यत आह-

स्वमेति । स्वस्या आमरूपो य आनन्दस्तस्य लबीभता इन्द्राश्चानन्दबिन्दु-
पर्यालोचनया सnरायमाणवेनालव। अपि देश्यानन्दसागरस्थ लधः संपद्यमानाः
ब्रह्मादीनां सृष्टिकर्तादिधर्मविशिष्टानां ब्रह्मविष्णु रुद्राणामानन्दानां संततयः सम्यब
समहा यस्याः सा । । 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती' ति श्रुतेः।
तैत्तिरीये मानुषानन्दमारभ्यत्तरोतराधिक्येन वयंमानानामानन्दानां मध्ये १रि
गणितानां प्राजापत्याद्यानन्दानामपि परिच्छिन्नत्वेनापरिच्छिन्न ब्रह्मादवेन
पुरुषायंत्यायोगेनपरिच्छिन्नानदस्य निर्गणस्य सिद्धत्वाश्च पुरुषार्थसाधनशानए
क्रमादितात्पर्यनिणयक्षप्रमाणाविरोधाय तत्पदस्य निर्धमं करमचक्षक व मे द यूमि
याशयः । ‘लवो लेशे विलासे चे' सि विश्वः ।। १३१ ।।

पर प्रयषिञ्चतो हया पश्यन्ती परदेवता ।
मध्यम वैखरोहणभक्तमानसहंसिका ।। १३२ ॥


ननु शब्दायंयोस्ज़दारम्यस्यैव शकिपदर्थत्वान्निर्गुणस्यापि ब्रह्मणः शबढ़ा
भिन्नत्वेन किमिति तत्र सत्यादिशब्दानां लक्षणेत्याशङ्क्य बंख्यात्मकपदासां विराट्-
पुरुषेणैव सह तादाम्येन शुदग्राह्यतादात्म्यं नास्येवेति समाधिरुसया वाचं विभजते ।

परेति--अत्रेदं बोध्यम्-प्रलये सृज्यमानप्राणिकर्मणामपरिपाकदश।यां तादृश
कर्माभिन्नमयाच्छत्रं ब्रह्म घनीभूतमित्युच्यते । कलयशकर्मणां परिपके सति