पृष्ठम्:श्रीललितासहस्रनाम.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ५]
१४५
सौभाग्यभास्करव्याख्या ।

तत्राग्निसंतमसमझदनचन्द्रिका ।
तरुण तथास।राध्य तनुमध्या। तमोपह ।। १३० ॥
चितिस्तपदलक्ष्याय चिदेकरसरूपिणी ।
स्वमनदमयं भूतहृद्यानस्त्रसंतति:। १३१ ।।


तापत्रयेति - अध्यामि भनिकाधिदैविचयन Rigन : यस्य तेन
नन्? संसारलक्षणन सम्यान जन सध्यगद्दने नहरपूर्वक नन्दन ,
विषये चद्वेिव वः ‘अहोऽसुर' न श्रुतेः

तरुणीति -- नियतारुण्यवत्त्वातणो – तरुणतलुनानामुपसंख्यान 'मिति
वनिकावयवेन ङप् ।

तपसेस-तापसैरन्विभिराध्या । नापस्तज्जनकः संसारस्य सभत।
आध्या आसमन्ताद्धनं यस्या इति वा ।

तनमध्येति नु कुशो मध्य यस्याः स । काश्मीदेशं सम६१iया देवी
प्रसिद्धा । यदा

मा पातु निश्चयास्तीरे निवसन्ती ।
बिषेश्वर न । श्री के १ अध्या ।


तनु मयार्थसमवृत्तविशीषरूपा। व ! तथात्र १ङ्गलसूत्रं तनुमध्या य।’। पद.
धनूरु ग्रंथा(प्रतिपादमित्यस्यान्वत्या प्रतिपदं अगणयगणौ नेत्स ननयनयन
इति गूश्री: । ऽयंथश्रितम् हरण 'गयत्री छन्दसामह ‘मिति कम देई:य वनादस्य
वृसस्य तच्छन्दस्करवत्तपते। ।

तमोपहेत - तमविद्यामपसीति तमपह । २थमयं धृषने अन्धं
तमः प्रविशन्ति येऽविद्यमान“ नि । अविद्याभःि ५६ पटः।विश्व-
iधमगमेवं निन्दा । र धुन' नि ब्रह्माण्डपुराणस्थसङ्गं व ११३० ।।

चितरति - अत एव । चिनिः अङ्खपरिपन्थिनस्वरूपा। । नितः
स्वतःचा विश्वसिद्धि तु' रिति शत्रिसूत्रवतस्वरूपेत्यर्थः । सैषा चिरिति प्रोत
बनर्जीवितैषिणा' मिति महवसिष्ठ् ।

तत्पदलक्ष्ययं ति-- नवमस्यदमळवउदग्र मादर").
विशिष्टं अत्र प्र वाच्योऽर्थः तदेवेह दूयमानम्। धममात्र नू गुडं यद् "५३६ ।
अनयोश्ल विशिष्टके व लयोम्सादयं संबन्धः । तदेतदाह । तदिते पदेन लेक्षणीयं .
ऽयं यस्याः यतादात्म्यान्नः सा तत्पदलक्ष्यार्थी । धर्ममात्रपवे तु तत्पृष्पोपय
परधरिलनं दृढतशुरुषयोरितिं नियमात्पुंलिङ्गतपत्तिः ।