पृष्ठम्:श्रीललितासहस्रनाम.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४४
[चतुर्थशतकम्
ललितासहस्रनाम ।

'चैतन्यमात्मे' ति शिवगं तस्वातन्त्र्यानिर्देश नपुंसकलिङ्गबलश्च फर्तुस्वादिधर्मा-
भावपरम् । यत्तु ‘चितिः स्वतन्त्रा विश्वसिद्धिहेतु' रित्याद्यभूत्रं किल शतशस्त्रं ।
बैतन्यमात्मेति तु शैवशास्त्रे शिवश्च शक्तिश्च चिदेत्र तस्मादिभियुक्तैरुच्यते
तत शक्तिशक्तिमतोरभेदभिप्रायेणेति तु मैत्ररहस्यनिऋषीः । तथा न पशूनां मत
रूपाणां पाशान्मलान् विशेष वृत्त घोर तनुसारेण मोचयतीति पशुपाशविमोचनी ।

संहृतेति-–संहृता मागिता अशेषाः समस्ताः पाषण्डा यया स तथोक्ता ।
पाखण्डस्वरूपं च लङ्क

वेदवत्रताचराः श्रौतस्मार्तबहिष्कृचाः ।
पाखण्डिन इति दृशा न संभाष्य द्विजातिभिः ।

इति । ब्रह्मवैवर्तेऽपि

पुराणन्यायमीमांमा संशश्रीमश्रित। ।
वेदाः स्थानन विद्यना धर्मस्य च चतुर्दशी ।।

इति परिगणितानि विद्यास्थन न्यधिकृत्य

एतत्सत्यमितश्चान्यापाखण्डं बुद्धिकल्पितम् ।
दैत्यानां मोहनार्थं महामहेन निर्मितम् ।

इति । 'पशब्द तु वेदार्थः खण्डाः स्युस्तस्य षण्डका' इति तु निरुकिसः।


सदाचारेनि–अत एव मदाचारपत्रbीति । सन्नतमः सत् शिष्टानां वा
सतो ब्रह्मणो वा आचरः सदाचरस्तस्य प्रवर्तक । कम आuोक्ते धर्म गृह्य या| ह।
तेऽद्वैतब्रह्मणि चाभिरतिपूयंकं तततिमधनि पुरादिपूदिशमनुटापथ-
तीति यावत् । उभतंच कूर्मपुराणे भगवत्यंत्र

अष्टादश पुराणानि व्यासेन कथितानि तु ।
नियोगवंग राजंस्तेषु धर्मः एङि ।
अन्यान्यपराणानि ईच्छयैवकृतानि ते।
युगे युगे तु सर्वेषां कर्ता वै धर्मशास्त्रवित् ।
शिक्ष। कः करणं निरुक्तं छन्द एव च ।
ज्योतिशस्त्र शयविद्या मवैषमएबटणम ।।
एवं चतुर्दशैतानि वित्रस्थानानि सतम ।
चतुर्वेदैः गहूक्तानि वर्म नान्यत्र विद्यते ।
एवं पैतामहं धर्मे मनृव्य सादयः रम ।
स्थापयन्ति ममादेशाद्यावदाभूतसंप्लवम् ।।

इति ।। १२९ ।