पृष्ठम्:श्रीललितासहस्रनाम.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ५]
१४३
सौभाग्यभास्करव्याख्या ।

इति । 'नानायोनिषु काय नियुङ्तेऽनुजिघृक्षये ' ति न । अणुऊर्माध्यपाशर्यः
बद्धम्तु प्रलयाकलाः । तेपि तयोः परिपाकतदभावाभ्यां द्विविधाः । तेष्वस्या:
कमंत्रशदुत्तमयोनिषु जायन्ते । अवेषु पत्रेश्वरानुग्रहश्ते भुवनेश्वरा मयति ।
तदुक्तं स्वच्छन्दसंग्रह--

मिश्राः प्रमातरूपाः स्युः प्रलयानलसंज्ञकाः ।
पुर्यष्टकशरीरश्च पृथक्कर्मवशात्प्रिये ।
सर्वयोनिषु संप्राप्य भोगाचं स्वस्वकर्मणाम ।
भुक्त्वा भोगाईन तेषां तु कर्मसाम्ये शिवः स्वयम् ।
सुपक्वमलकषस्ताखिचिदनुगृह्य च ।
जलतत्त्वादि तत्त्वानां मध्ये लोकेश्वरास्त्रिधा ।।

इति । अपवमलमात्रबद्धा विज्ञानकेवलाः । तदुक्तं

मल मर्मेण संबद्ध पबिज्ञानकेवलः ।
सुपत्रबमलविज्ञानकेवलः स स्वयं प्रिये ।

इति । तेऽपि समष्तिकलुष असमप्तकलुषाश्चेति द्विविधः । तत्राद्य बिशेश्वराः।

अस्यास्तु सप्तकोटिमहामन्त्रात्मकाः । न च तेषां जडवमिति शङ्कयम् । शब्द रूप
शरीराणां जइयेऽपि शरीरिण। मस्माकमिव चेतनत्वपपत्तेः । अत एव मृगेन्द्रसंहि-
तंप्रम

अथनादिमलापेतः सर्वं कृसर्वदृक् शिवः ।
पूर्वं व्यत्यासितस्थाणोः पाशजालमपोहति ।।

इति । आगमिका अप्याहः 'भाषित कितमणेन स्वव्यापारे समर्थानम् । जडवर्गस्य

विधत्ते सर्वानग्राहः शंभु' रिति । अपक्वाणवमलवज्जीवरवधदेव मन्त्राणामण
संज्ञापि। एवं षड् िविधनामपि पशूनां मलपाकतारतम्यानन्यावनत भेदाः ।
तेषां च तत्ततारतम्यहृयोनिप्रापणैश्वर्यदानान्यपि भोगेन मलपाकार्थत्वा पाशविमो-
चनरूपाण्येव। तथच पशूनामृकरूप।गां पाशास्मिलान्विशेषे ग तत्तद्योग्यतानुसारेण
मोचयतीति पशपाशविमोचिनी । न च मोचनस्य शिवकार्यत्वाथं तत्र देव्याः
कर्तवपिति वच्यम । मोचकस्वशक्तिमन्सरेण शिवस्य तदयोगेन मोचनकर्त्ततया
अन्वयव्यतिरेकाभ्यां शक्तावेव स्वीकर्तुं युक्तत्वात् । तदुक्तमभियूहः

शतो यया स शंभुर्भक्तो मुक्तौ यं पशुगणस्यास्य ।
तामेनां चिदुपमायां सर्वात्मनस्मि नत ।

इति । किंच स्वातन्त्र्यं हि कर्तृत्वम् । ‘स्त्रतन्त्रः कर्ते ’ति पाणिनिसूत्रात् । तच्च

शक्तिगतमेव । तथाच शक्तिसूत्रं ‘चितः स्वतत्रा विश्वसिद्धिहेतु 'रिति । यत्तु