पृष्ठम्:श्रीललितासहस्रनाम.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४२
[चतुर्थशतकम्
ललितासहस्रनाम ।

कथं बन्धस्य संबन्ध इति शङ्कां व्यपोहृितम् । अश्लेषः पाठाभ्यां मूयमाह महेश्वर ।
अज्ञानं बधः। अशनमिति तत्राद्य चैतन्यस्फाररूपिणी । अमन्य नामतश।
शानं पुनरनात्मनि । देहृदावारममनित्वं द्वयमप्येतदाणवम्। मलं स्वकल्पितं स्व
स्मिन्बन्धस्वेच्छाविभावितः। क्रिमणवमलात्मैव बन्धोऽयं नेयूदी यंते’ योनिवर्गः
कलशरीरम् । 'योनिभेदप्रथाहेतुमयत्रर्गस्तदुत्थितः । कालादक्षितिपर्यन्ततत्वरा
शिस्तदमक । माघयाऽयं मलं तत्तद्भन्नवेद्यप्रयमयम् । कलेति कापमा तथ्य
परिच्छेदकरी नृणाम् । व्यावृत्तिः पुण्यपापम शरीरं यस्य तत्पुनः । |मं ण।
मलभेतस्मिये बन्धोऽनुवर्तत ’ इति । एवंभूतेषु त्रिषु पशं च केन द्वाभ्य बिभरदि
बधप्रय क्ता जीव अपि त्रिविधाः पशुपदेनोच्यन्ते । यद्यपि अयाणां प्रवरेष्व .
कास्त्रयो द्विकास्त्रयस्त्रिक एव इति सप्तधा जोत्रः संपद्यते तथाष्पणकर्मभं
कर्मभेदासः
मुत्तरोतरस्य पूर्वपूर्वव्याप्यवनियमतिस्र एव १मंत्रः। ते च पशव स्थिहृदये
शुद्धमिश्रशुद्धपदंव्यवह्रियते । स्वच्छन्दतश्राद तु त्रिनवे बल प्रलयानलः
सकलः इति व्यवहृताः । तथचोकी

पशवस्त्रिप्रकाराः स्यूतेष्वेके मकल मत : ।
प्रलयाकलनामनस्तेषां के’चमहैश्वर ।।
विज्ञानकेवलास्त्रयं तेषा रूपं क्रमच्छण ।

इति । तेषु त्रिभिरपि पाशैर्बद्धः रकनः। तदुकसम्

अनादिमलसंछन्नं मायाकवृतो विभुः
शरीरशिव तत्त्वज्ञो भेदैकरसिको लघुः ॥
सवंदा कर्म कर्ता च स्वकर्मफलभोजकः ।
नवं विषयसं रक्तः सकलः पशुरुन्धत । ।

इति । अत्र मलमायाशब्दावभेदपरौ । एते च सद्.लाः पशवो मलपक्षकाभ्यां

द्विविधः । तत्र य पक्वमजस्त्रयस्तेषां मध्येऽष्टदशोतरशतसंशयाः सिद्धाः पर
पूर्णशिवानुग्रहवशान्मन्त्रेश्वरतामाप्ता वर्तन्ते । ते च रुद्रास्था अष्टी शनमण्ड
लिनोऽष्टौ शोधभट्टारकादयो बोरेलवरः श्रोकण्ठश्चे मि द्वाति । अभ्यतपाचयं-
रुपेण शिव एवानुगृह्वाति अपरिपक्वमल त्रयांस्तु भोगेन मलकाय नानायोनिषु।
विनियुङ्ते सोऽपि चानुग्रह एव । तदुक्तं

मलादीनामपाके तु सामान्यानुग्रहो भवेत् ।
आधिकारिकमैश्वर्यं शिवान् भुङमत्रतः ।।
पशवस्त्रिप्रकारातु प्राप्नुयुः परमेश्वरी ।


1. अश्लेषश्लेषपशाम्य 2. शचिः