पृष्ठम्:श्रीललितासहस्रनाम.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ५]
१४१
सौभाग्यभास्करव्याख्या ।

इति संहृत्य द्विपञ्चाशत । तामिस्रश् यथcटदशविघवमाश्रित्य द्विषष्ठिः पश
इति केचित् । एते च बलेश। वैषयिय य:गितास्त्रज्ञः प्रपश्यंविध्यातांत प्रति बिल
क्षणः । तदुक्तं वेत्रीभागक्ते

प्रमुतास्तत्त्वे चेतृणां दग्धदेहस्तु यमिनाम् ।
विच्छिन्नोदाररूपः क्लेश विषयसङ्गिनाम् ।।

इति । यत्तु कुलगंबे

घण शङ्का भयं लज्ज । जगप्मा चेति पञ्चमी ।
कूलं शैलं ये इतनयष्ट पाशः प्रकीनितः ।

इति । भ६' द्यदिक्लेशः च कस्षोघतेष्वेव द्विपञ्चाशः ष कतिपयानमवण्याबदः

ते च भेद। धिरन भयः नोः ! श्रेत्र मू « पशुध्द उपरभाषयैः पाशसं.
स्वर प्रत्यासत्तिगंड धेन लक्षणत्र ख्रिश्नाशपर; ) नियनन्दवत रत ?
गलभाशदणैः क्रम' fः शारदतिलक श्लथे १ञ्चगपदस्य लक्षणयेव है।
दिभ्रेपच्चशिप
शत्पनेन व्याख्यानात् । तेन पशुमद्यान् द्विपञ्चाशपाश
विमघथतंयथः । सदुतं शिवरहस्यं

पवf शपाशं बँध्नाति यः पशून् ।
स एव भग्नश्चरतेषां भक्षा सम्यगपगिनः ।।

इति तु पौराणिक ग्रंथ {ऽयं: अंथ अणूशूदः कर्म चेति त्रयः पाशः । तत्रा-

शैकभण । हैडल चैथवे आमयामदज्ञानभाव देहादवनमभ्यामवज्ञानं
चेति द्विविधम् । द्वयमप्यंशसंभूय गतं मन्नमित्युच्यते । अणुपदवास्यव्यं चास्य-
पछिन्नस्याप्यामने: पछेिदकत्वात् । दुकां मरसंहिताधाम् ‘आमनऽणुत्व
नक्षत्राणमलि मश्र ' नहि । एषस्यैवात्मनों नानावं तु भेदः । तत्र मूल
मरणं मायास्यं तवेपृ षष्ठमेकम् । तज्जन्य मतमादिषट्श्रयाततत्त्ववन्दमपरः
मिनि द्विविधमचे माधीयं मलमुच्यते । विहनिषद्ध क्रियाजन्यं शरीरदानक्षममदृष्टं
तु कर्म। तत्र पुण्श्वपापभेदेन द्विविधमपि संभूय कार्मणं मलमुच्यते । एतेष्वणुकर्म
मंदेवूत्तरोत्तरं पूर्वपूर्वव्याप्यं सर्वमदमभिहितं प्रत्यभिज्ञा शास्त्रे

श्रुतत्रयहनिबंधस्य स्वतन्त्रस्याप्यबोधता ।
विश्वत्रं मलमिदं स्वस्वरूपापतिः ।
भिन्नवेद्यप्रश्वधैव मयं जन्म भोगदम् ।
ततव्यबोधचर्म तु मयशवंत्र तत्रयम् ।

इति । राष्ट्रमुक्तं शैत्रसूत्रवतके नन्वेवंवधवश्वस्य चैतन्यं चेद्वपुस्तदा।