पृष्ठम्:श्रीललितासहस्रनाम.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४०
[चतुर्थशतकम्
ललितासहस्रनाम ।

ब्रह्माद्याः स्थावरान्सश्च देवदेवस्य शूलिनः ।
पशवः परिकीर्यन्ते समस्त: पशवर्तिनः ।।
चतुविंशतितस्त्रनि मायाकर्मगुणा इति ।
विषया अपि कीर्यन्ते पाश जीवनिबन्धनात् ।।
तचे. शिवभक्षयैव मुच्यन्ते सर्वदेहिन. ।

इति । अथवा ३ अविश्वस्मिता रागो द्वे षोऽभिनिवेशश्चेति पञ्चविधः क्लेशः।

आत्मानात्मविवेकाभावोऽविद्यः । अनामानि देहूदायाद्यश्वविपर्यय);स्मत। तेन च
देहोपभोगकरणे स्रक्चन्दनादावभिलाषो रागः । तत्प्रातिपरिपन्थिन क्रोधो द्वेषः ।
तदिदमहमिति ज्ञात्वाप्पशत्रसदपरित्यागोऽभिनिवेश इति । तदिदं योगसूत्रे प्रथम
पादपायसूत्रे गोद्देशमात्रं कृस्य द्वितीयपादे पञ्चभिः सूत्रैः सलक्षणमुखतम् । यन्त्रको ।
देवीभागवते-

तमं विवेको मोहः स्यादन्तःकरणविभ्रमः ।
महामोहसु विज्ञेयो ग्राम्यभोगमुखेषण ।
मरणं वन्धतमित्रं तईमिन क्रोध उच्यते ।
अश्विद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ।।

इति । तत्र तमःप्रभतीयविद्यादीनामेष नमन्तराणि । मरणक्षदो मिथ्याभि

निवेशपर: । तदिदमूत्रतं लं न

अविद्यामस्मितां रागं द्वे षं च द्विपदां वर ।
वदन्यभिनिवेशं त्र क्लेशान्याशत्वमागतात् ।
तमो मोहो महामोहस्तामिस्रमथ पण्डितः।
अन्धतामिस्रमित्याहुः क्लेशान्वं पञ्चधा स्थितम् ।।
अविद्या तभ इत्याहुस्मित मह इत्यपि ।
रागं चैव महामोहं द्वेषस्तामिस्रमित्यपि ।
अध8 मिस्रकं मिथ्यभिनिवेशं प्रचक्षत ।

इति । एतेषां पञ्चानां क्लेशानां प्रभेदा अपि तत्रैव--

तमसोऽष्टविधो भेदो मोहश्चाष्टविधः स्मृतः ।
महामोहप्रभेदास्तु बुधैर्दश विचिन्तिताः ।।
अष्टौ विषास्तथा प्राहुस्तामिस्रस्य विचक्षणाः ।
अन्धतामिस्र भेदाश्च तथाष्टादश कीfततः ।