पृष्ठम्:श्रीललितासहस्रनाम.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीभास्करविलासकाव्यम्


(भुवनभोगाख्य़म्)


श्रीभास्कररायान्तेवासि श्रीजगन्नाथप्रणीतम्



श्रेयोमार्गनिरूपणाय शरणापत्रेषु बद्धादरा
दुर्वारप्रतिवादिचक्रविमलीकाप्रकारोतरा ।
साष्टाङ्गप्रणमन्नरेन्द्रमुकुटीरत्नप्रभामेदुरा
श्रीमद्रास्करभारतीपदनखज्योस्राङ्कराः पान्तु नः ।।१।।

पश्यतु पदेन वेदान् व्यस्यतु वल्मीकतोऽप्युदेत्वथवा।
अस्य भुवि भास्करेन्दोः कस्य न जिहेतु धीर्गुणान् गातुम्।।।। २ ।।

काहं मन्दतमप्रज्ञः क गुरोर्गुणगौरवम्।
तथाप्युपश्लोकयामि तन्वानः सफलां गिरम्।। ३ ।।

गम्भीरसत्वः कुशिकान्ववाये गम्भीररायोऽजनि गेयकीर्तिः।
श्रुतेन शीलेन धिया नयेन श्रिया च यः स्वं गुरुमन्वकार्षीत्।। ।।४।।

विजयपुरसार्वभौमो विवृतमहाभारतस्तदुक्त्या यः ।
विद्यासु भारती सत्रुपनाम्राप्यत्र भारती ववृते।॥ ५ ॥

तेनाभिपन्ने तनुजेऽश्रुहारे कोनम्बिकायां किल मध्यरनम्।
प्रकाशको भास्करवज्जगत्याः प्रधीरभूद्रास्कररायनाम्रा ।।।। ६ ।।

प्रादुर्भूतः सैष भागानगर्या पुर्या काश्यां तातपादोपनीतः।
अन्तेवासी सन्नसिंहाध्वरीन्दरमाद्विद्याः प्रापदष्टादशापि ।। ७ ।।

स बालभावे जनकोपदिष्टसारस्वतोपासनया नयाढ्य
विद्याः समस्ताः सकलाः कलाश्च विनापि यलेन वशे चकार । । ८॥