पृष्ठम्:श्रीललितासहस्रनाम.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
XVI 

भासुरानन्दनाथाख्याद्भासुरो दीक्षया स्वयम्।
पद्मावत्यम्बिकेत्याख्यां चकार सुदृश सुधीः ।२९ ॥

शिवदतशुक्लचरणासादितपूर्णाभिषेकसाम्राज्यः।
गुर्जरदेशे विदधे जर्जरधैर्य स वल्लभाचार्यम्। ३० ॥

वादे मस्करिणं माध्वं विधूयामुष्य बन्धुजाम्।
पार्वतीं व्यवहत्कीत्या समं सत्यप्रतिश्रवाः ।।३१ ॥

आसृष्टरनुवर्तमानमभितः श्वश्रूषाभावजं
वैमुख्यं परिहृत्य तादृशमिह स्वस्मिन्स्वकीयेषु च ।
अन्योन्यं कमलाविरिञ्चिसुदृशोरातन्वतः सङ्गत
श्रीमद्भास्करयज्वनश्चतुरता वाचा कथं वण्र्यते।।।।३२ ॥

काश्यां जज्ञे सोमपीथी यथावत्कालं कचित्तत्र कृत्वा विहारम् ।
शिष्यस्यासौ चन्द्रसेनस्य राज्ञः सेवातुष्टयोवास कृष्णोपकण्ठम् ॥ ३३ ॥

यादववंशैकमणियों भोसलभूभृतश्चमूनाथ ।
श्रीगुरुचरणोपास्तौ स्वयमेव प्रपदुपमितिं स्वस्य ॥ ३४

काग्रहारप्रितष्ठागिरष्ठः शिवश्रीधराद्यालयोल्लासनिष्ठ
अजस्रप्रवृत्तान्नसत्रो वसिष्ठः स पूर्तानि चक्रे बहून्यार्तबन्धु : ॥ ३५ ॥

चक्रेशमस्थापयदेष काश्यां गम्भीरनाथं किल कोङ्कणेषु
मूलहृदे श्रीमति पाण्डुरङ्गं वत्रेश्वरं नाम च सेतुबन्धे । । ३६।।

सन्नतिमान्नाथपदोः सन्नतिनान्नेह विश्रुते क्षेत्रे ।
चक्रे स मन्दिरं श्रीचक्राकारेण चन्द्रलाम्बायाः । ३७

बहाः कालात्कलशषमदश्धालषु नावृति
कहोलेशमसौ चक्रे महोत्सवनिरन्तरम् ॥ ३८ ।।


1. निवासम्' इति पाठः