पृष्ठम्:श्रीललितासहस्रनाम.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ४]
१२७
सौभाग्यभास्करव्याख्या ।

पाशातु द्विपञ्चाशद्विधाः। ‘द्वपञ्चाशदमी पाशा अविश्वपर्वसंभवा' इति
लिङ्गपुराणात् । एवमशीतिः । तेषु वधनिरूपणं सांख्यतत्रे । तत्र समाससूत्राणि
अष्टाविंशतिध शक्तिः’ । 'नवधा तुष्टः ' । 'अष्टधा सिद्धिरिति । एतेषा-
मर्थस्तु कारिकाभिमतः

एकादशेन्द्रियवधाः सहेबुद्धिचषीरशक्तिद्दिष्टा
सप्तदश घा तु बुद्ध विपर्ययात्तुष्ट सिीनाम् ।
आध्यात्मिकाश्चतस्रः प्रकृत्युपदानफलभाग्यास्यः ।
बाह्य विषयोपरमत्यञ्चान्यास्तुष्टयोऽभिहिता: ।
ऊहः शब्देऽध्ययनं दुःखविघातास्त्रयः मुह्यप्राप्तिः ।
दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वाइकुरुस्त्रिविधः ।


इति । अयमर्थः -मूक्तेः पूर्वाइकुशः प्रतिघातकस्त्रिविधः अशक्तिस्तुष्टिः सिद्भि-
श्चेति । तत्राशक्ति न मेिन्द्रियाणां स्वार्थग्रहणसामग्रीमान्ध्यबाधिर्यादिवैकल्यकृतम् ।।
सा चेन्द्रियाणामेकादशवादेकादशधा। तुष्टिस्तावद्विविधा। आध्यात्मिकबाह्याभवात्।
तत्राद्या प्रकृत्यादि भेदाच्चतुर्धा। अष्टविधायां प्रकृत्यां चित्तलयान्मुक्तोऽस्मीति तुष्टिः
प्रत्याख्या । संन्यासवेषमात्रोपादानत्कृतार्थोऽस्मीति तुष्टिरुषदानाध्या। कालत एव
सेत्स्यति कि ध्यानक्लेशेनेति तुष्टिः कलाया। देवोदयादेव सेतपस्तीति तुष्टि
भयाख्या।। एताश्चात्मानमधिकृत्य भवतीत्याध्यात्मिक। । बाह्यास्तु शब्दादिविषय-
पञ्चकभेदेन पञ्चबिघ अथनामर्जनरक्षणध्ययनाशादिदोषाणां शब्दादिषु विद्य-
मानतां कतिपयेषां दोषाणां च दर्शनेन तत्तद्विषयेष्वलंबुद्धिरूपः। एवं नव तुष्टयः।
एतासां सललघुत्तमाम्भःसर्पन्तानि नामानि तारादिसमुदितान्तानि सिद्धिममनि
चकर एव द्रष्टव्यानि । सिद्धिरष्टविधा ऊहृदिभेदत् । उपदेशानपेक्षमेवायं
नयनहसिद्धिः। प्रासङ्गकाच्छःदश्रवणादयंज्ञानं शव्दसिद्धिः। गुरुपदेशादेव ततो
विवेकार्थशनमध्ययनसिद्धिः। आध्यात्मिकाधैिर्देविकञ्चिभौतिकरूपदुःख त्रयविघाता
त्मिकास्तिस्रः सिद्धयः। सुहृप्राप्तितोऽर्थसिद्धिरेक्षा Sा । विदृ तपस्त्रिशुश्रुषा।लभ्यार्थ
सिद्भिरे नेत्यष्टौ सिद्धयो नव तुष्टयश्च । एतासां सप्तदशानां विपर्ययोऽपि सप्तदश
विधः । अस्तेयादिप्रमुदितान्ताति तन्नामान्याक्ररे द्रष्ट्यानि । एतेऽप्यशक्तिवृद्धि
पदत्राच्याश्चेति सप्तदश । एकादशभिरिन्द्रियशवितभिः सहाष्टाविंशतिबंधा इति ।
एतेषां च व्यवस्थोक्ता वायुपुराणे

अष्टमोऽनुग्रहः सर्गः स चतुर्धा व्यवस्थितः । ।
विपर्ययेण चशक्तयः सिद्धय तुष्टघ तथैव च ।।
स्थावरेषु विपर्यासप्ततिर्यग्योनिष्वशक्तितः ।
सिख धार्मन मनुष्येषु तुष्टघ देवेषु कृत्स्नशः ।