पृष्ठम्:श्रीललितासहस्रनाम.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
[ तृतीयशतकम्
ललितासहस्रनाम ।

भुवने ति-भूवनानां चतुर्दशसंख्याक लोकानामीश्वरी स्यामिनी । भुवनशब्दो
जलपरो वा। हले खभिमानिदेवतारूपा वा । हृल्लेखामकमन्त्रस्वरूषा वा।
त्रिपुरसिद्धान्ते तु

भुवनानन्दनायस्य प्रसन्नस्वान्महेश्वरे।
भुवनेष्वतिविख्याता शांभवी भुवनेश्वरी ।


इत्युक्तम् । भुवनानन्दनथो नाम मानवौघान्तर्गतो गुरुबिशेषः। बक्षिणामूर्तिसहि-
तायां तु घटार्गलयन्त्रपटले एकाक्षरेऽपि देवेशि सन्त्यत्र भुवनानि तु ’ इत्युपक्रम्य
हृलेखषटकाक्षरेषु हंकारादिषु ' व्योमव महेशानि कैलासादिप्रतिष्ठित 'मित्या
दिन प्रस्थं कं भुवनादिसद्भावं प्रतिपाद्य ‘अत एव महेशानो भुवनधीश्वरो स्मृते।
यपमंहत्य ':आराध्योमतुर्येण स्वरेणानिलसंभव ’ इत्यादिना भुवनजनकस्व-
मप्युक्त्वा ‘अत एव महेशानो भुबनेशोति कथ्यत' इत्युपसंहारेण द्वेधा निह्सम् ।
अम्बिकेति – अम्बेवस्त्रिका जगन्माताभारतपृथ्वीरुद्राण्यात्मकेच्छाज्ञान-
क्रियाशक्तीनां समष्टिरम्बिकेयूच्यते तदूपा व । रात्रिरूपा निद्ररूप या 'अभ्बिका
केतवे सिद्धे निद्रायां निशि सत्यंत' इति विश्वः । उक्तं च नवरत्रचीपे स्कर्वे
'रात्रिरूपा महादेवी दित्ररूपो महेश्वर' इति ! हरिवंशेऽपि

या वृषा गह्वरी माया निद्रेति जगति स्थिता।
तस्यास्तनूस्तमोद्वारि निशदिवसनाशिनी ।।
जीविताउँहरो घोरा सर्वप्राणिभृतां भुवि ।
नैतया कश्चिदाविष्टो नृम्भमाणो मुहुर्मुहुः ।
सक्तः प्रसहितुं वेगं मज्जन्निव महार्णवे ।
देवेष्वपि दधारैरंग नान्यो नारायणादृते ।

इति । मार्कण्डेयपुसणेऽपि --

विश्वेश्वरं जगढ़ स्थितिसंहारकारिणीम् ।
निद्रां भगवती विष्णोरतुलां तेजसः प्रभुः ।।

इत्यादि ।

अनादिनिधने ति--आदीननं निधनं मरणं च न विद्यते यस्याः साधनादि
निधना। अथवाऽनाबिशब्ददादिशब्दाद्वा वररुचिपरिभाषानुसारेणाशीतिसंयोच्यते ।
आदिसंख्यानि च तानि निधनानि च । अयधृतमितिवसाघनलक्षणया मरण
साघनाथमृतत्वविघातकानीति यावत् । न विद्यते आदिनिधनानि यस्या उपासनया
साऽनादिनिधन । निधनसाधननि तावकाशवधभेदेन द्विविधानि तत्र वेष । अष्टा

बिशतिविधाः । 'अहं कृता अहंमना अष्टाविंशद्धमिका’ इति विष्णुपुराणात् ।।
1. स्तौमि निद्रां भगवत विष्णो रतुलतेजसः ॥ इति पाठान्तरम् ।