पृष्ठम्:श्रीललितासहस्रनाम.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ४]
१२१
सौभाग्यभास्करव्याख्या ।

इत्यदि स्मर्यते । यतु 'सुभEणत्रयाय जगन्नाथाय मङ्गल 'मिति तत्रैव पठ्यते
तत्र सुभद्रापदं अमीमपरं तत्स्यकाभेदाभिप्रायं वेति न कश्चिद्विरोध इति ।
अन्यत्रापि ---

काऽचीक्षेत्रे पुरा धाता सर्वलोकपितामहः।
श्रीदेवीदर्शनार्थाय तपस्तेपे सुदारुणम् ।।
आरमैक्यज्यनयुक्तस्य तस्य प्रतपतो मुनेः।
प्रादुर्बभूव त्रिपुरा पप्रहस्ता ससोदरा ।
पशमने व तिष्ठन्ती विष्णुना जिष्णुना सह ।


इति । अत्र कादिविद्याय वरेभवकूटोचरः । पशसनः ककारः । भग एकरः ।
तद्वतीय कामकलायाः प्रश्लेषः । पद्मनाभस्योपेन्द्रस्य सहोदर इन्द्रो लकारः ।।
हुश्च उद्दे व होई हैकरबिन्दू ताम्यां सहित सहोदा। सदा च सा चेत्यनेन
हृल्लेखेति रहस्यम् ।। ११६ ।

उन्मेषे ति - उन्मेषनिमिष नेत्रविकाससंकोचौ ताम्यामेव क्रमेणोत्पन्न
विपन्नश्च सृष्टा नष्टश्च भुवनानां ब्रह्मा।"डानामवल्यः पङ्क्यं यस्यास्तथा ।।
देव्या अनिमिषत्वेऽपि प्राणिकर्मवश न तयोरुपतिसंभवात् । । इच्छामयं तात्पर्यात्
तदुकमाज्ञावतारे ' इच्छयैव जगत्सर्वं निगिरत्युगिरस्यपी' ति । इच्छामात्रं प्रभोः
सृष्टि ' रिति च । कालिदासेनाध्यक्षतम०

दृष्टदृदयदृशलक्षणं जगत्प्राज्ञस्मृतेस्वयि तदम्ब संहृतम् ।
उन्मिषत्यपि पुनस्त्वदुद्गमे स्वलये निमिषति वदिच्छया ।


इति । गोरक्षेणाप्युक्तं महामऽअह्नम्

विसुउम्मेसदस ए देसिऊणाहस्य जीतियोऽवसरो ।
कासावरथपड़ियो बिस्मणिमेसेवि तेत्तियो होई ॥


छ। तु–

विश्वोन्मेषदशायां देशिकनाथस्य यावानवसरः ।
कालावधाप्रथितो विश्वनमेषेऽपि तावानेव भवति । इति ।


सहस्रशति–सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादि ' ति श्रुतौ महन-
शब्दोऽनन्तरः । शोषशब्दो मुखबेरुपलक्षणम् । लिङ्ग स्वविवक्षितम् । ।

मर्वतःपाणिपादं तसर्वतोऽक्षिशिरोमुखम् ।
सवंतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।

इति गोतामूढं हषदर्शनदित्याशयेनाह सहस्रशीर्षवदने ति ।
1. लोकानां

16