पृष्ठम्:श्रीललितासहस्रनाम.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२२
[ तृतीयशतकम्
ललितासहस्रनाम ।

सहस्राक्षीति–गङ्त्रीहौ सक्थ्यक्ष्णो 'रिति षच्प्रत्ययान्ताड्योषि सहस्राक्षी ।
सहस्रपादिति–सहस्राणि पदा यस्य ः सहस्रपात् । सहस्रपदे नम इति
प्रयोगः । 'संख्या सुपूर्वस्ये' ति समासान्तो लोपः। देवीभागवते तृतीयरकडे

सहस्रनयनारमा। सहस्रकरसंयुत ।
सहस्रशोधचरण भाति दूरादसंशयम् । ।


इत। अत्र भुवनस्यावलोयनेन भुवनेश्वरोबोजद्वयम् । सहस्राक्षीत्यनेन लकारः ।
सहस्रशब्दो हकारसकारसाहित्यपरः । तेन द्वितीयतृतोपकूटपोद्धारः ॥ ११७ ॥

आजकोटनगो वर्णाश्रमविधायिनी ।
निकाशरूपनिगमा पुष्यपुष्पफलप्रवा ॥ ३१ १४ ।।
धृतिसौमन्तसिन्दूरीकृतपापजधूलिका ।
सकलागमसंरोहशुक्तिसंपुटमौक्तिका ।। ११९ ॥


आगीति -ब्रह्मा सर्वजीवसमष्टिः स्थूलतमो हिरण्यगर्भाख्यो जीवः कोटः
अतीद्रियतर जणभक्षको वंद्यतनें केरुक सकेकेति द्वैविध्येन प्रतिपादितः
स्तम्बाक्षो बीवविशेषः । अद्यन्तग्रहणेन प्रत्याहरन्यायेन तन्मध्यपतिताः सर्वेऽपि
तन्मध्यमपरिमाणकसरीरधारिणो जीवा गृह्यन्ते । आऽभिविधौ। ह्मादिस्तम्बान्त
जीवजत जनयित्रीयर्थः ।
एवं निमितानां जीवानां सन्मार्गप्रदर्शनाय स्वानुरूपभेदात्मिका जाता ।
तत्र कमंकणह्मकाण्ड भेदेन द्विविधं वेदे कर्मणि तिर्यगधिकरणन्यायं न देवानां
तिरस्यां चाविकाराभवाम्मनुष्यानेव वर्णाश्रमभेदेन चतुर्धा विभज्य कर्मकाण्डेन
मातेव तत्तद्धर्मानपि व्यवस्थापयामासेत्याह--वर्णाधमेति । तथा च कर्मपुराणे हिम
वकृतदेवोस्तबानन्तरं

अथ सा तस्य वचनं निशम्य जगतोऽरणिः ।
सस्मितं प्राह पितरं स्मृत्वा पशुपति पतिम् ।
शृणुष्व त्रेतत्परमं गुह्यामीश्वरगोचरम् ।
उपदेशं गिरिधेष्ठ सेवितं ब्रह्मवादिभिः ।।

इत्यादिना साधनान्युवा--

ध्यानेन कर्मयोगेन भक्तथा ज्ञानेन चैव हि ।
प्राप्याहं ते गिरिश्रेष्ठ नान्यथा कर्मकोटिभिः ।।

इत्युपसंहृत्य कर्मयोगनिरूपणञ्च पुनरप्युक्तं-
1. पादाब्जधूलिका 2. देहिनां