पृष्ठम्:श्रीललितासहस्रनाम.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२०
[ तृतीयशतकम्
ललितासहस्रनाम ।

लादिविशेषणशैलं पद्ममेवगनं प४ यस्य वः । । पद्मां लक्ष्म मननि भक्तेभ्यो
विभज्य ददानीति च। । ‘वन पण संभवत। '। तदुक्तमभियुक्तं:-

असभार्यो धतं परममुखभोगाए :मयं
विच यं नगेंद्रे भवनि पृथकतंस्वरश्रुतम्।
निविष्टः पर्य ङ् म कलय कासारसरण
प्रपद कोपं च जनन भवतो यत्र कुत्रे ।

इति । प्रसादमक्ष अम अनि छे दः। कार्तस्वरं सूत्रणम्। । थल्यश्च मञ्चः ।

कान्तारस्य तरणमिति । कr१ अमी भाभ्यमियं = पदम् । अयं इन चेदः ।
विचित्रं विगतचित्रम् । पृथुकानामातंत्ररः । पन्या अङ काया रत रणमिति
श्लेषेण यंयम । पञ्चः शूरः पद्ममुम्त मम्यति क्षिपतीति व। विद्यादिसभव-
दर्थान्तरमपि योज्यम । ‘पद्म स्यादम्बव्हेनिधिमस्था कि विन्दष्विति रभमः |

भगवनति ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः
ज्ञानविज्ञानयश्चैव पpण भए इसीग्णा ।।

इति कालिकापुराणे,

भगमैश्वर्यमहात्म्यज्ञानवैराग्ययोनिषु ।
यशोवीर्थप्रयत्नेच्छाधमंच्छधर्मपुरविभक्तिष ।


इति कोशे च प्रसिद्धा भगपदार्था अस्यां मीfते भगवती। वेबभगवते द्

उपत्त प्रलयं चैव भूतानां मतिमगतिम् ।
अविद्याविद्ययस्तव वेनीति भगत्रयम् ।।

इयूतम् । शliतरहस्ये तु -

भूयते या मुरैः सर्वांश्चैव भजते यतः ।
मेघयां भ जthषीर्भगवयवे स भ ।।

इत्युक्तम् ।

पप्रभति - पद्मनाभस्य विष्णोः सहोदरो एकोदरभव भगिन । एकमेव
ब्रह्म धर्मो धर्माति रूपद्वय प्रपत् । तत्र धर्मः पुमान् प्रति द्विधाभवम् । तत्र
पुमन् विष्णुः सकलजगदुदनभावं, रत्र तु परम शिवमहिषीभव प्रापत् । एत
त्रयमपि मिलित्वं कमखण्डं ब्रह्मति शैवमतर ही कर्मपुराणविषु मठं रलप्रय
परीक्षायां दोक्षितंविस्तरेण निरूपितम् । एतदभिप्रायेणैव ब्रह्मपुराणे पुरुषोत्तमक्षेत्र-
महात्म्ये

या मेनाकुक्षिसंभूता मुभद्रा पूर्वजन्मनि ।
कृष्णेन सह देवक्याः सामिजन्मनि क्षिगे ।।