पृष्ठम्:श्रीललितासहस्रनाम.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ४]
११९
सौभाग्यभास्करव्याख्या ।

आभासनरतिनविमर्शन योजयवस्थापनत्रिलमनस्तानी' ति । एतदर्थः प्रत्यभिज्ञा
हृदयं द्रष्टव्यः ।। ११५ ।।

भनमण्डलमध्यस्था भैरव भगमालिनी ।
पञ्च।सना भगवतो पद्मनाभसहोदरी ॥ ११६ ॥
उमेषनिभिघोषन्नविपन्नभनलो ।
सहस्रशीर्ष ३६मः सहस्राक्ष सहस्रपात् । ३१७


भजित -भानुमण्डलस्य सूर्यमण्डनस्य मध्ये तिष्ठीति तथा । संध्यारामों
देव्यास्त्र ध्थेयत्वात् । । अधिकरणं ‘य एषोऽनरादित्यं हिरण्मयः पुरुषः दृश्यते'।
इति श्रुत । प्रतिदिश्य पश्य परमेश्वरवनर्ग:च । तथच कूर्मपुराणे हिमव-
ने देवसवे

संपदामक्रमेकबेचं स्वतेजसा पूमिलोकभेदम् ।
त्रिलोकदंत रमेष्ठिगुन्न बमम हैपं विलस्थम ।


इति भानुमण्डलमनहुत कमलं व ।
भैरवीति भैरवस्य परशवस्य स्त्रो भैरवं । । यद्वा भीरूणां स्त्रीणां संहति
भैरवी । तस्य सम् है’ इत्यणि ङप् । न च काकं शकं यौवतं गभणमितित्र
प्रभुमकापत्तिः । भैरवमद्भूितिमंत्रन्धे धुत्रणि होप संभवात् । तथा च सं तं ‘अर्थ
शंभुः गिव । जणी दिबा शंभुः शव नश 'यारघ्यारुन्धत्यनसूयाशच्यादीनां गरी
रूपत्वं बिशिष्य बिशिष्योक्त्याऽन्ते उपसंहृतम् ‘भुलिङ्गशब्दाच्या याः सर्वा गौण
बिभ्रतः' इति । त्रिपुरा सुनेत्रमन्त्रे मध्यकूटे रेफनिधकामे तस्य भैरवीति ।
संश । मन्मन्त्रमिकेति व। । द्वादशवर्षकलारुपा वा । ‘द्वादशाब्दा तु भैरवी 'नि
अन्य प्रवृत्य धौम्योक्तेः ।
भगमालिनीति--भगं पाइर्ष्यं मलति धारयतीति भगमालिनं' । 'मल मनल
धारणे' इति धतुः। मालःपदद्वा समष्टिवाचिनो ग्नादित्यादिभिः भगाङ्-
वस्तुमात्ररूपा वा । तथाच लंङ्गदेवीभागवतो:

ये ये पदार्थों लिङ्गाङ्गास्ते ते अवंविभूतयः ।
अथ भगाङ्किता। ये ये ते ते गौर्या विभतपः ।


इति । तिथिनिया विशेषरूपा वा । अस्या मरने तन्त्ररजलनबोद्वप्रकारमपेक्ष्य
दक्षिणामूतसंज्ञितप्रकारे बहवो भगशब्दः पठ्धते । तदावरणदेवतानामान्यपि
प्रायेण भगशःपूर्वाण्येवेति तदाहुर्थद्गमालिन्यं वेयम् ।
झसनेति -- ब्रह्मरूपत्वापद्मासना । प्रकृतिमयषअविकारमयकेसरसंविन्ना-