पृष्ठम्:श्रीललितासहस्रनाम.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११८
[ तृतीयशतकम्
ललितासहस्रनाम ।

इचोपधाया: fटवडोप् । पराह्नवेश्दश्यं द्वतीयर्थः । उक्तं च विहपाक्षपऽत्राः
विकायां विश्वशरीके धे---

ईथरता कतं स्वं स्वतःश्रत चरव्रतपा वेति ।
न चहतायाः पर्यायाः सद्भिरुच्यन्त इति ।


गदाशिवेति-विर लढल्द्वसरत्रप्रधान ईश्वरः भद्रशत्रस्तदभेदादशवा ।
अनु ग्रहेति--श्रदतवट्टः। अनुण् निरवशेषबपमNपन्नस्य अगन: सृष्ट्यादी
gनः परमवादिरूपतापत्तिः। सा च नवविधयः श्दश्य कृत्य तद्ददाति
कुसेन इरपनुग्रहद 1 तिरोधानानुग्रहं वधमश्न व तपशी बहिरस रुग्मेषलक्षण
योगेश्वरसदाशिवयोरेतभदवं स्वारसि भवति ।
पऽचेत -पश्वविधानामृतरूपाशा कृयामां परायाण आश्रयते । धरा
व। ! ताम्यभटानि यस्य ते वा। । १५रयणप्रभीष्ट स्यात्तत्पराश्रयःषी 'ति
दिश्वः । उत च मृगेन्द्रसहित यां---

जगज्जन्मस्थितिबंगनिरोधनंफकरणम ।
भभfलकश्वानां नियमयैतदैव हि ।

इति गमन्तरेऽए

पञ्चविधं मस्कृत्यं सृfटः १िधतसंहृतौ fरोभयः।

इति । देवभगवतेऽपि चतुर्थम् धे

गा विषं कुरुते कर्म का -भय सटु
कराते हैथव उरू विर मोहिनं ।
न युक्तः स ब्रह्मा विष्णुः यात नन्वितः ।
द्रः संहरते कर्म तय। संमिलितो जगत् ।
माधनति जगत्कृत्स्नं मायापाशेन मो:ि ।
अहं ममेति पान मुखेने नमः ।
योगिनो मुक्तसङ्गायाश्च मूतिकामा मुमक्षवः ।
में मेव समुपामन्ते देव विश्वेश्वरं शिवाम ।।


इति । आचार्यभत्रयादैरप्युक्तं 'अत्सूते धाता हरिवती' त्यथltझना । शक्ति-

सूत्रेऽपि ‘तथापि तदुपञ्चविधकृस्यानि कसे' ति । कश्यलक्षणस्यप्येतदुत्तरसूत्रे
1. सबश्नाति