पृष्ठम्:श्रीललितासहस्रनाम.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ४]
११७
सौभाग्यभास्करव्याख्या ।

गौरेषा तु तथा वाणी तां च विन्यते भवान् ।
गोविन्दस्तु ततो देव मुनिभिः दी थ्यते भवान् ।


इति । ‘गवादिषु विन्देः संज्ञया ' मिति शः । गोविन्दो वासुदेवे स्याद्गाध्यक्ष
बृहस्पतौ । इति । विश्वप्रकाशकशाबूद्रप्रतिरूपेति वा ।। ११४ ।।

संहारिणः रुद्ररुपाः तिरोधानकरीश्वरो ।
सदशवाऽनुग्रहद ५वकृयपरवण ।। ११५ ।।


संहैरिणोति-- संहारो जगतः परमात्रादिसावशेषं मस्तमोगुणप्रधानम्
इव रम्य कृत्यं तस्करोतीति संहरिण ।
रुद्ररूपेति कद्रस्सदृश ईश्वरः । रुजं द्रवयत या रोदयतोपि वा ।
सवितकालीनाय बूट असूयांस्यनेत्रअन्यत्वेनाश्रुपरात् । सोऽर)दीद्यदरेदेत
दुदस्य रुद्रस्य 'मिति श्रुतेः । ‘रुजं द्रावयते तस्म। दुः पशुपतिः रषु' इति शिव
रहस्यरच । प्रणि। वब रुद्र एतो हीदं सर्वं रोदयती' ति छाग्रत् 'रोदेगि-
लुकूचे' यणादको र । अण्यन्तादांप रगिया; ।

तुष्ट्यर्थं प्रह्मणः गुत्र जलष्टहुद्यतः स्वयम् ।
अरुदणुस्वरं घोरं जगतः प्रभुदयाय ।।

इति भारते । वायवीयसं हतपां तु

दद्र खं दुःखदुर्वा तदद्रावय यः प्रभुः ।
रुद्र इत्युच्यते तस्माच्छिवः परमकारणम् ।

:युक्तं स एव रूपं यस्याः ।

तिरोधमेति--तरंधनमाच्छादन निरवशेष ध्वसः। परमाण्वादेरप प्रकृती
अय दोषनाशतुत्य घनत शुद्धसत्वभ्रघनस्येश्वरस्य कृत्यं तकरोतीति तिरोधानकरी।
तिरस्करिष्याध्यशक्तिविशेषरूपा च । तदुक्तं त्रिषुरासिखाते--

अभतानां च सर्वेषां तिरोधानकरो यतः।
श्रीस्तिरस्करिणी तस्मभोस सत्यं वरानने ।


इति । ईश्वरपदेन घनत रशुद्धसत्त्वप्रधान ईश्वर उच्यते । । ईश्वरपदस्य मायय इव
तादशसस्यगणस्यापि शवयतावच्छेदकत्वेनैकार्थत्वात् तदभिन्नत्वादीश्वरी। 'दनो

रचे 'ति ङीप् । वस्तुतः’ स्थेशभासे' ति वरचि गौरदिवान्हीप्। अश्नोतेर्वा वरट्
1. रुदित्याहुः