पृष्ठम्:श्रीललितासहस्रनाम.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११६
[ तृतीयशतकम्
ललितासहस्रनाम ।

इति । परेम्य आरमोपदेश एव दानम् । तदुतं कृणवसेन-

प्रोक्तचैतन्यरूपस्य साक्षाकरणमात्मनः ।
यत्तज्ज्ञानं तदेवस्य दनं यत्तेन दीयते ।


इति । एतत्सूत्रत्रयमुपलक्षणपरस्वेन व्याख्येयमिति मन्वानेहसं भगवत्पादैः 'जप
जपः शिस्पं सकलमपि मुद्राविरचन'मित्यादि । वातिकेऽपि

इति प्रोक्तं व्रतं कुर्वञ्जपं चर्या च पालयन्।
शिवतुल्यः सदा स्त्रमा शिवाराधनतत्परः ।।
अयमेव महायोगी महामन्त्रशूधरः ।
अन्तेवासिजनस्थान्तस्तवतस्तव बोधकः ।।

इति ।

एवमविद्यावशीकृतस्य जीवय वाचवध्यमृचःश्र। बभोकृतमायावच्छिन्नस्येश्व
रस्य कृत्यभेदेन तघवम। --सटियःदिना । आचर्षभगतपादैरयममी 'जगत्सूते
धाते' ति लोके निरूपितः । सटिजगन्निर्माण रजोगुणप्रधानस्येश्वरस्य कृत्यं
तस्य कर्ता ।
महारूपेति -- ग्रह चतुर्मुख़स्तादृश ईश्वरः स एव रूपं यस्याः । तदुक्तं
विष्णुपुराणे ' ब्रह्मविष्णुशिव ब्रह्मप्रधान ब्रह्मशक्तग्र ’ इति ।
गोऽति--गोपनं जगतः स्थितः स च सत्त्वर्थप्रधानस्येश्वरस्य कृत्यं तस्य
कर्तवादगोप्त्री ।
गोविन्देति--गोबिन्दस्तादृश ईश्वरो से विष्णुः स एव रूपमस्या:। तथाच
हरिवंशे नारदवाक्यम्

प्रकृत्याः प्रथमो भाग उमदेवी यशस्विनी ।
व्यक्तः सर्वमयो विष्णुः स्त्रोसंज्ञो लोकभावन ।


इति । गोविन्दपदनिरुक्तिविष्णुभएधते

अहमिन्द्रो हि देवानां खं गवमिन्द्रतां गतः ।
गोविन्द इति नाम्ना त्वां भुवि गास्यन्ति मानवः ।


इति । भारते मोक्षधर्मोऽपि 'नष्ट च धरण पूर्वमविन्द’ इति तेनाहं देवैर्वाग्भिर-

भिष्टुत’ इति । विंशेऽपि--}}
१,यलेन 2. पूर्वमविदं वै गृहागतां गबिन्द