पृष्ठम्:श्रीललितासहस्रनाम.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ४]
११३
सौभाग्यभास्करव्याख्या ।

दिवमसहिता रात्रयः अग्म बंन्ववस्थHIत् अहरभ्रामम् कुर्वन्ति स्रावयन्ति ।
अयंजपूतं क.मं ज्ञानं न पनि पोरबा न लोपयन्ति । व्यतिरेकेऽनिष्टमाह । अथ ।
य इत्यादिना । कुडुलिधूपनं न मधश्रवणेन डाकिन्यदिमण्डलमवनरूपान्तर
कर्मणि मरणे व बाह्यानि यज्ञादिकर्माणि सफलानि भवन्ति । तदभावे तु यस्मिन्काले
मणि क्रियन्ते म काल एव तेषां कर्मणां कनमयो भवतीति फलितार्यः ।
तदिदमपत्रे दिनं चन्द्रज्ञतन्त्रे

अमरन मधुस्रवं कृवंश शिशिरात्मनाम् ।।
इष्टनादिकर्माणि फलन्ति किल ? ततः । ।
अग्न स्रावविहीनानां मदः सतत नेतमाम् ।
३.मणि क्रियमाणानि कान पीत तत्क्षणात् ।।
लवर्षाणिवन्तः करोति मधु दर्षत ।
इति य वेद तस्य यादन्नरश्रःषत्रत ।
वैदेही जनयामास मरथा कनकषणं ।
अफ़गणैरिमां विद्या दशउभरक्षरैः ।।


इति। अत्र तृतीयचतुर्थइलो योरयमर्थ -नव षण्यया देवी) मधु करोतीति मधुकृत्
fरूपा। । मधवर्षसीत् िमधचा । अहुरूपा च । इति प्रकारेण रात्रिदिवसाभिनां
देवं यो वेदेत्यादि । वियना देहो |- म त्रिदेहैऽनङ्गः कामेशस्तसञ्चन्धिनी वैदेही
कामेश्वरी अहोरात्रभिन्नः गरचदशभिर्व गरिमां पञ्चदशं विद्यां जनयामास ।
तथाच श्रुतिः ‘जनको है वे औरथैः मम। नग। ' ति । यमेव च मधुक त्वा
म । मघा प्रघ मक्षिके 'रयमरः । श्रतिfष ” इय वव मरष। नय अनि
रेव सार्ध मध्वि' तोयलं विस्तरेण ।
जागरिणति जागरय्यावस्थानमुकतमवरप्रत्यभिज्ञा। पाँ

मवक्षसोचन तु जलया। ईथरे ।
मष्टिः मधारणं सर्वप्रथात्मायं' म जागरः ।


इति । नद्वान् जागरो विश्वास्यः स्थूलशरीराभिमानी जीव, तदभिन्ना गरियो ।
शैत्रेभ्यो दीप्’ ।
स्वपतोति--स्वप्नलक्षणमपि प्रत्यभिज्ञयम

मनोमात्रपर्य यक्षविषयत्वेन विभ्रमात् ।।
स्पष्टावभासभावानां मृटः स्वप्नपदं मत्रम् ।


। सर्वप्रियामयं 2, विश्रमत्

15