पृष्ठम्:श्रीललितासहस्रनाम.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११२
[ तृतीयशतकम्
ललितासहस्रनाम ।

मिति । अनयोरत्याक्षयोश्च दिखम रात्रिनामवमित्यपि तत्रैवान्तम् 'संज्ञानं
विशनं दर्शा दृष्टे’त्येतावनुवाको पूर्वपक्षस्याहोरात्राणां नामधेयानोति । अत्र
यद्यपि खण्ड त्रयमपि समान संस्थमेव तथागैकादश्या देशभोर्वेधे दशमीलत्' उपोष्या
द्वादशी शुढे 'ति वचनाद्द्वादश्या एवंकादशीवाल्चरम खण्डान्तर्गतनयं मध्यम
प्रवेशान्पुत्रे द्वितीयतृतीयखण्डे षट्चतक्षगे भवतः । अत एव वेधभावपक्षाभि
प्रायेण सूर्यादिविद्यान्तरेषु समानक्षर (येव त्रोणि कूटति। अनेनैवाशयेन सुभगो
दयटीकाय सल्लेनोक्तम्

आपूर्यमाणायाः कलयश्चन्द्रखण्डान्तः स्थितायाः अपि मौरखण्डेतर्भावः।
दाकलाप्रभेदत्वादिरापूर्यमाणयोरैक्यमनुसंधेयम्।।


इति । उक्तश्लोके दर्शाया इति दथ शुक्लप्रतिपदाद्या इत्यर्थः। उदाहृतश्रुतौ
प्रतिपदो दर्शनामयत्वोः नासां तिथनां मन्त्राक्षराणां च प्रातिस्विकं विवश कितने
मायाशुद्धविद्यादिनस्यात्म करवं कोलिकR:भधिकमसभदेन सत। सनाप्रकारश्च वन्ध्र
कलायां द्रष्टव्यः। एवं च परमरभेदाच्छूनपक्षचतुर्थाधेः संशभूतमपि वित्र रूप
पदं वागभत्र टचतुर्थाक्षरस्य शुद्धाविद्यातत्वस्य च प्रतिपादकमिति मतुिताभि
भूयर्थः । अत्र विश्वरूपमिति नपुंक पदम । तम्प्र च मिश्या अगदधिष्ठनेति
वरस्त्रीलिङ्गता । तस्य कृणपक्षपञ्चमीदिवसवचकम्। तथाच श्रयते

प्रस्तुतं विष्टुतं संस्तुतं वल्याणं विश्वरूपम् ।
शुक्रममृतं तेजस्वि तेजः समद्धम् ।।
अरणं भानुमस्मरोचिमदभतपत्तस्वत् ।
मुता मुन्वतो प्रमूख मूयमानाभिभूयमाना ।
पीति प्रपा संपा त त्रिस्तर्पयन्ती ।
कान्ता काभ्था कम जाती युष्मती कामदुघ ।
प्रस्तुतं विधूतं मुतामुन्वती


इति । एतावन्वका वरपक्षस्थाहस्त्राभं नामधेयानति । तेन तदुपेयर्थः।
एवं रात्रिविशेषस्य दिवसविशेषस्य चोपलक्षण रीश्या इलेपलिप्सया संकेतस्थैवोष-
दानेऽपि सर्वरात्रिरूपा सबंदिवसरूपा चेत्यर्थः पर्यवयति । अत एवेदृशज्ञाने फल
विशेषः भूयते ’ स यो हवा एताः मधूकृतश्च मधूदृपांश्व वेद तृवंति हास्र्थता
अग्नौ मधुनास्येष्टपूतं धरति । अय यो न वेद न चैता । अग्नौ मधु कुर्वन्ति
घयन्यस्येष्टापूर्त 'मति । अत्र मकृच्छन्दो रत्रिषरः मधवषशब्दश्च दिवसपरः
या एताः पूर्वपक्षाप पक्षयो रात्रथस्ता मधु कृतो याम्यहनि ते मधुवृषा' इति
! (क्यशेषात् । मधु कुर्वन्ति वर्षन्ति चेत्यवयवंशतेश्च । एता यो वेद तस्यैता ।