पृष्ठम्:श्रीललितासहस्रनाम.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ४]
१११
सौभाग्यभास्करव्याख्या ।

अस्येव वा गणनं पञ्चत्रिषजीवोपाधीनां पञ्चकोशपदैर्यबहादर्शनात् । परमाः
मनस्तु तिरोषनानुग्रहापरपर्यायबन्धमोक्षदानोपयिकत्वेन ईश्वरो वह्निरुन्मेषो
निमेषोऽतः सदाशिव' इति वसन्त्रोक्तलक्षणानुसारेण द्रापरतो भेदद्वयमसृष्णम।
एवं सति विश्वे स्थूलभूतोपहितजगरवस्य पन्नचैतन्यमका जीवास्तसमष्टिभूतो
वैश्वानरो रूपं चैतन्यदष्टघमंब यस्याः सा विश्वरूपेत्यर्थः । यद्वा पूर्वं धर्मश्रम
मानविवजितेयक्तं तेन जगदभेदः सिढ :याह--विश्वरूपेति । विश्वमेव यस्य
रुपं न तु विश्वधरत्वेन धमभूतमन्यदूपमस्तीत्यर्थः । तदुक्तं विष्णुपुशर्म -

यथा हि कदली नाम वक्पत्रान्य न दश्यते ।
एवं विश्वस्य नान्यत्वं स्वस्थादीश्वर दृश्यत ।।


इति । देवीभागवतेऽपि प्रथमस्कन्धे

वटपत्रशयानाय विष्णवे बालरूपिणे ।
श्लोकार्धेन तदा प्रोक्तं भगवत्याधिलाउँदम् ।।
सर्वं खल्विदमेत्राहं नान्यदस्ति सनातनम् ।


इति । अथवा साक्षाद्ब्रह्मणो जीवभावोऽयस्तं नीचं क्षपमिति शूनकर्त्यत्वम् ।
अत एव नीचसेबास्मकवृत्तेः श्ववृत्तिरिति संज्ञा । नीचसर: पशुभाव इति यावत् ।
तदश स्वरूपं त्रिगतं यस्याः प्रसादासा चित्ररूपा । अथवा षोडशत्रलात्मिका
त्रिपुरसुन्दरोपविवादम् । तदुक्तं वासनामुभगोदये

दशद्यः पूणिमान्ताश्च कलः पन्चदशैव तु ।
षोडशी तु कला ज्ञेया सच्चिदानंदरूपिणी ।


इति । चन्द्रमण्डले हि सदाच्या केल वृद्धिह्रसरहितेक । अधः पञ्चदश।
यातायातभागिन्यः । तदभिज्ञेयाः श्रोदेन्था अपि बिपा कल त्रिपुरसुन्दरीपद
वाच्येक । अन्यास्तु कामेश्वर्यादिचित्रान्तास्तिथिभेदेन त्रिपरिवर्तमानः । तदभि
मायां पञ्चदश्यामप्येकमक्षरं गुरूमुखीकवेशं चिदुपं यदुशादम्याः श्रीविद्येति मं।
अन्यानि च पञ्चदशाक्षराणि सर्वं मकं भूयमणिनि नित्यस्वरूपाणि । एवं
चन्द्रमण्डलदेवीपऽवदीनामैक्यमिति तत्तकलक्षराणामष्र्ययमेव। अत एव पञ्च
दश संख्यानां तियीनामाक्षराणामधि त्रिखण्डवं यथा नन्दा भद्रा उषा रिजा पूर्णाति
त्रिरावृतेन भेदेन वाग्भवादिकूटभेदेन च। अत एव खण्डत्रयेणेत्र तैत्तिरीयः शक्ल-
पक्ष रामीण पञ्चदशानां गणमान्यामनन्ति दश दृष्टा दर्शता ‘वश्वरूपा सुदर्शना।
आप्यायमानाययमानाप्यायसूनृतेरापूर्यमाशापूर्यमण। पूरयन्ती पूर्ण पर्णमासी' ति॥
एवमेतद्दिवसानामपि खण्डमयं चैव नमस्यालापले ' संज्ञानं विज्ञानं जानदभिजनत्।
संकल्पमानं प्रकाशमानमूषकस्समापन मृषतृजं बलुतं श्रेयोवसीय आयसंभूतं भूत