पृष्ठम्:श्रीललितासहस्रनाम.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ४]
१०९
सौभाग्यभास्करव्याख्या ।

विज्ञानं ति--विज्ञानं चैतन्यमेव घनं सान्द्रं तदेकरसं रूपमस्याः । विनषन
एवंतेभ्यो भूतेप्रः स मुथये 'ति श्रुतौ विज्ञानधनपदस्य चिदेकरसपरत्वेन व्याख्यान
दशनात् । अथवा विज्ञानशझो जीवपरः । यो विज्ञाने तिष्ठन्विज्ञानमन्तरे
मम पतो'थाद्यन्तर्यामि ब्राह्मणं तथा व्याख्यानात् । दोघेन समष्टघात्मकं रूपमस्याः ।
जीवसमष्टपभमनहरण्यगर्भामिवेत्यर्थः। एतस्माज्जीवघन 'दिति भृतो जीव-
घनपदस्य तथा व्याख्याता ।। ११२ ।।

प्यनध्यातध्येयरुपा धर्माधर्मविवीत ।
विश्वरूपा जागरणो स्वपतो तंजप्तरिर्भका ।। ११३ ॥

ध्याने त--'ऽयं चिन्तयाम । चिन्ता। मानसं ज्ञानं ‘प्रत्ययैकतानता ध्यान '.

मिति योगसूत्रोक्तम् । व्रतज्ञातृनेयास्यत्रिपुटीरूपेश्यर्यः ।।
अमेति -इष्टानिष्टप्रापकं कर्मणो धर्माधिमा । तदुक्तं मत्स्यपुराणे

घम त धारणं धर्मंहवं वे प्रपद्यते ।
धरणेन महदैन धर्म एव निरुच्यते ।
से न टप्रापक धर्म आचर्यपदिश्यते ।
इतरेऽनिष्टफलदस्याचर्योपदिश्यते ।

इति । संधतंस्मृतिरपि

देशं देश य आचरः पारम्पर्यक्रमागतः ।
आम्नायंरविरुद्धश्च स वर्मः परिकीर्तितः ।।

इति । याज्ञवल्क्यप --

इज्याचरदमाहिमादानस्त्राध्यायकर्मणाम् ।
अयं तु परमं घर्मो यद्यगंनास्मद्दर्शनम् ।

इति । जैमिनिरपि ‘चोदनालक्षणोऽयं धर्म’ इति । अत्रैवधर्म इधकारप्रश्लेषण

विहितनिषिद्धक्रियत्वे तलक्षणे ऊङ् । ताभ्यां विवजता। तियंगधिकरणन्यायेन
देवतानां कमनघिकारित्वात्, शास्त्रस्याविद्यावद्विषयवद्वा । यद्वा धर्माधर्मा। बन्ध
मोक्षौ । ‘धर्माधर्मस्य वाच्यस्य विषामृतमयस्य चे' ति नियङ्ग्यश्लोके तथा
व्याख्यानदर्शनात्तदुभयरहित। तथा च त्रिपुरोपनिषदि श्रूयते--

न निरोधो न चोपतिर्न बन्धो न च साधकः ।
न मुमुक्षुर्न वै मृवितरित्येषा परमार्थतः ।


इति । अथवा धर्मशब्दो मद्ययंत्रक्षषयाः धमक्षरः । अधर्मशब्दो बह्रीहिणा धर्म-
परः। धमचमंभवेन रहिता । जगता सहायन्ताभिनेत्यर्षेः । धर्माधर्मशष्य