पृष्ठम्:श्रीललितासहस्रनाम.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०८
[ तृतीयशतकम्
ललितासहस्रनाम ।

बामा शक्तिस्तु सा ज्ञेया प्रह्मा प्रेतो न संशयः ।
शिवस्य करणं नास्ति शक्तेस्तु करणं यतः।

इत्यारभ्य

सदाशिव महानतः केवलो निश्चल. प्रिये ।
शक्तघ। विनाकृतो देवि कथंचिबए न क्षम ।।

इत्यन्तम् ।

पवनति -प्रहादिसदाशिवान्तनां पञ्चानामपि कोटावन्तर्भावात्पञ्च
ब्रह्मणां स्वरूपमस्याः । तदुक्त (स्रषुरसिद्धान्ते –

निविशेषमपि ब्रह्म बस्मन्मायाविलासतः ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदशिराः ।।
इत्यस्यावशतः पञ्च ब्रह्मरूपेश सस्थितम् ।


इति । यद्वा ईशानतत्पुरुषाघोरमदेवसद्योजनस्यानि पञ्च ब्रह्मणि । तथाष
संन क्षेत्रक्षेत्रकृति इव करमनांसि भूत्र-चक्षुर्जिह्नोपस्थानि शब्दादिपञ्च
तन्मात्राणि च पञ्च ब्रह्मस्वरूपाणीत्युवधा । एषामाकाशादिपञ्चमहाभूत बनकत्व-
मुक्तम् । तादृशस्थरूपवतीत्यर्थः । यन्नवंभघवsणूक्तम् -

एक एव शिवः साक्षसयज्ञदलक्षणः ।
विकाररहितः शुद्धः स्वशपतत्र षड्वधा स्थितः ।


इति । सृष्टिस्थिस्यादिपञ्चकृत्यश्वविनभिः सद्योजातादिपञ्चरूपो जात इत्ययंः ।
गरुडपुराणेऽपि

लोकानुग्रहश्चाद्विष्णुः सर्वदुष्टविनाशनः।
वसुदेवस्य रूपेण तथा संकर्षणेन च ।
प्रद्युम्नाख्यस्वरुपेणाऽनिरुद्धाध्यं न च स्थितः
नारायणस्वरूपेण पञ्चधा ह्यदयः स्थितः ।।


इति आचार्षेरप्युक्तम्

पुंभावलीला पुरुषस्तु पञ्च यादृच्छिक सलषितं त्रयो ते ।
अश्व वदक्ष्णोरणुरंशुमती तबंध मन्दस्मितबिन्दुरिन्दुः ।

इति ।

चित्रमयीति-चिदभेदच्चिन्मणी ।
परमेति--परम उत्कृष्ट आनन्दो यस्याः स्वरूपं स। । यो वै भूमा तत्सुख'
मिति श्रुतेः ।