पृष्ठम्:श्रीललितासहस्रनाम.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ४]
१०७
सौभाग्यभास्करव्याख्या ।

युपक्षस्य

स्वप्ने तस्याः समागत्य जगदम्बा निशान्तरे ।
उवाच वचनं चेदं समाश्वास्य मुखं स्थिता ।
वरं वरय सुश्रोणि मम मतं सुदर्शनम् ।
सर्वकामप्रदस्तेऽस्तु वचनान्मम भामिनि ।

इत्यादि ।। ११० ॥ ।

चराचरेति-जंगमस्थावरामकस्य जगतोऽधीश्वरी ।
वहरति-प्रैलोक्यमोहनादिनवचक्रराजमेव निकेतनं वासस्थानं यस्याः ।
पार्वतीति - मवत्पवस्य स्त्रघयत्वFएवंन । चिदपत्रादविषये
प्युरसर्गस्य प्रवृत्तेरिङ्गभाव इत्याहुः । 'प्रदीयतां दाशरथाय मैथिली ' तिवसंबन्ध-
सामान्यमेवेह विवक्षितं न विशेष इति युक्तम् ।
पत्रं ति-- परौ इव नयने यस्यः स पद्मनयना ।
पराराति--पभ्ररागस्यरसेनारक्तेन समा खुल्या प्रभा कान्तिर्यस्यास्त ष।
पणविशेषस्य कोकनदस्य रागंण रतिन समेत्यर्गदि वा । 'श्रायस्व कण्डूलनि
कुकुमपङ्कताने ' इति कश्यणाचार्योक्तेरभूतकुण्डलिनी परं वैर्ह मम ।। १११ ।।

पञ्चप्रेतासनासीन पञ्चहस्वरूपिणी ।
चिन्मयी परमानम् विज्ञानघन हपिणी ।। ११२ ।।


पक्वेति-ब्रह्माद्याः पञ्चापि वमदिवःलहावेविरहे सति कायक्षमा
बामांनप्रेताः तैः कल्पिते आसने मञ्चके आना। तदुक्तं ज्ञानमार्गः

पञ्च प्रेतान्महेशन ब्रूहि तेषां तु कारणम् ।
निर्जीवा बविनशास्ते नियरूपाः कथं वद ।।


इत्यादिना देव्या पृष्ट ईश्वर उवाच --

संध पृष्टं त्वया भद्रे पवनेसामनं कथम् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वश्च सदाशिवः ।
पञ्च प्रेत वरारोहे निश्चला एव ते सदा।
'णः परमेशान कर्तृत्वं सृष्टिरूपकम् ।।


१. धम्यंशेन