पृष्ठम्:श्रीललितासहस्रनाम.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०६
[ तृतीयशतकम्
ललितासहस्रनाम ।

ताः संहत्य पश्चानि मनाधृदनि षट्कोटयो भवन्ति । तदियं बोतयितुं महृत्पदं
कटिरेव विशेषण बा । महत्वं च नवगुणितत्वम् ) ।। १०९ ॥

मनुविद्या चन्द्रविड भ्रमण्डलमध्य ।
चारुरूपा चारुहास ब्रीचन्द्रकलाधरा ॥ ११० ।।
चराचरजगन्नाथ चश्च भजनकेतना ।
पार्वती पद्यनयना पप्रयागसमप्रभ ।। १११ ।।

मनबिचेति

मनश्चन्द्रः कुबे रश्च लोपामुद्रा च मन्मथः ।
अगस्तिरनिः सूर्यश्व इन्द्रः स्कन्दः शिवस्तथा ।।
धभद्रको देव्या द्वादशमी उपासकः ।।


इति वचने संगहीन द्वादशप्रकरः श्रीविद्याप्रकारः। तद्द्वारश्च ज्ञानमेव द्रष्टव्यः।
चyवितेति नेष भनुचदविद्योभयरूपेत्यवयुभयानुवादेन नामद्वयम्।
धनभ्रमण नेति -चन्द्रमण्डलस्य मध्यं गच्छसीति तथा कुलन्याः सहस्रार
कणिकाचद्भैदित्वात् मार्गेऽभवन्दने आयुष्करप्रयोगादौ च चन्द्रमण्डले ध्येयवत्।
शिवपुराणे देवीं प्रति शिववचनम्

अहमनिभिरनिष्ठस्त्वं सोमशिरसि स्थिता।
अग्नीषोमात्मकं विश्वमावाभ्यां समधिष्ठितम् ।।


इति । चन्द्रमण्डलं तु श्रीचक्राभिप्तमिति रहस्यम् ।
चारुहपति--चारु सुन्दरं रूपं ल।वष्यं यस्यः ।
चारुहासेति–चार: हास यस्याः । 'तवैव मन्दस्मितबिन्दुरिन्दु' रित्युक्तेः ।
परमानन्दप्रदः प्रवोषविशेषो गुरुमुखंकवेद्यो यस्य इति तु लक्षणया दिवङ्गत्रे ।
चारुबम्कलाधरेत-चा वृद्धिक्षयरहितायाश्चन्द्रकलायाः साक्षयतयां
रिचयाय धा। धरयश्च। यदा चन्द्रकलास्या राजकन्य देवीभागवते प्रसिदा ।।
तस्याः स्वप्ने काम गजबजोपासकः सुदर्शनास्यो रजपुत्र एव वया वरणीय
इत्यम्बया कथितं तेन चारू यथHथा चन्द्रकलायाः धरा आधारभूतेत्यर्थः । तदुक्तं
तथैव तृतीयस्कन्धे-

एतस्मिन्समये पुत्री काशिराजस्य सत्तम।
नाम्ना शशिकला बिया सर्वलक्षणसंयुता ।