पृष्ठम्:श्रीललितासहस्रनाम.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

X


श्री भास्कररायेण कृतं सौभाग्यभास्करभाष्यं पञ्चमम्। उक्तपूर्वेषु
सर्वेष्वपि भास्कररायभाष्यं सर्वधा सुप्रसिद्धम्।

प्रकॄतसंस्करणम्


सौभाग्यभास्करव्याख्या साकं ललितासहस्रनामग्रन्थः प्रकाशनीय
इति तिरुमल तिरुपति देवस्थानस्य तदानीन्तनकार्यनिर्वहणाधि
कारिणः दिगन्तविसारियशस्सम्पन्नाः श्रीमन्तः पि० वि० आर्० के०
प्रसादमहादयाः यदा मामदिक्षन् तदाऽहं अधोनिर्दिष्टान् मुद्रितान्
ललितासहस्रनामग्रन्थान् समपादयम्।

१. श्रीललितारहस्यनामसहस्रभाष्यम्
श्रीकावेंटिनगरसंस्थानेन आन्ध्रलिप्यां मुद्रितम्
कावेंटिनगरम्, आन्ध्रप्रदेशः, १८९०

२. ललितासहस्रनाम
भास्कररायप्रणातासाभाग्यभास्करभाष्यापतम्
श्रीवासुदेवलक्ष्मणशास्त्री पणशीकरेण सम्पादितम्
निर्णयसागरमुद्रणालयः, बोम्बई, १९१९.}}

३. Lalitasahasranamam (Text)
with Bhaskararaya's commentary
translated into English by R. A. Sastry
The Theosophical Publishing House
Adyar, Madras– 1951

उपरितनमुद्रितग्रन्थानां अमुद्रितानाञ्च सम्प्रदायप्राप्तानां केषाञ्चि
त्साहाय्येन मूलपाठं पिरष्कृत्य, भाष्यपङ्ष्विपि कावेंटिनगरसंस्थानप्रक
टितं पाठं अधस्तात् सूचयन् प्रकृतसंस्करणमहं समपादयम्। नेद
विमशत्मकं संस्करणम्। किन्तु यथावकाशं पाठशोधनमस्मिन् कृतमिति
विज्ञाप्यते ।