पृष्ठम्:श्रीललितासहस्रनाम.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ४]
१०३
सौभाग्यभास्करव्याख्या ।

महता मम महयन्त महसन ।।
महायागक्रमाराधय। म।ौरवपूजिता । ॥ १०७ ।।


महातन्त्रेति --महान्ति बहुफलप्रदानि तन्त्राणि कुमार्यवशसर्गादीनि ।
ममत्रेति–मन्त्रा बालबगलादयः
महयत्रेति -- यन्त्राणि पूजाचलवचक्रमृतघटमेरुलिङ्गादीनि यस्याः सा
तथा । यद्वा स्वतःप्राश्यं तत्र धीबिद्याघ्यो मन्त्रः सिद्विचाख्यं च यन्त्रं महसवं
तम यशः । स्वतन्त्रस्यान्यानपेक्षत्वान्महवम् । तदुक्तं तत्रैव -

भगवन्सर्वतन्त्राणि भवतोक्तानि वै पुरा ।
तेषामन्योन्यसापेक्ष्याज्जायते मतिविभ्रमः ।
तस्मात्तु निरपेशं में तन्त्रं तीस वद प्रभो ।

इति प्रश्न

शृणु कादितं तन्त्रं पूर्णमन्यनपेक्षया ।
गोप्यं सर्वप्रयत्ने त गोपनं तमृचोदिनम् ।

इति । सौन्दर्यलहर्यामभ्युक्तम् -

चतुःषष्टश्च । तन्त्रैः सकलममिमंधाय भूवन
पितस्ततत्सिद्धिप्रसवपतरश्रः पशुपतिः।
पुनःस्वं निबन्धदयिलपुरुषार्थ कघटन
संवतथं ते तन्त्र क्षितितलमवततरदिदम् ।।

इति मन्त्रविषये तु 'श्रोबिशेव तु मन्त्राण' मियादीनि कुलगंवत्सरस्ययोः

१: सहनं वचनानि द्रष्टव्यानि। सिद्विवचस्यं यत्रं प्रकृत्य निस्थानत्र भयंते

ललितविद्यया विद्यामन्यां यत्रेण वभुना
यश्रमन्यसनं वेति योनौ स्याम्मूढचेतनः ।

इति ।

महनं ति--प्रहदासनं क्षित्यादिषदात्तन्ः षं यस्याः । ‘एषा भगवतो
सर्वतयोन्याश्रित्य तिष्ठतो' ति देवो भागवतात ।
महायागक्रमेति -ब्राह्मधावंशभूतक्षोन्यदिचतुःषष्टिोगिनीपूजासहितो मह
,स एव कर्म तदितरस्य सर्वस्यापि विलत्रितकल मदस्वेना(क्रमत्वात नाराध्या ।
‘शक्तो च परिपाटयां ब क्रमश्ववनथयोरति शवः । यदा भावनोपनिषदः
प्रतिदिनं यागो रहथेतरः शिवयोग्येकसध्यो मध्यगः । स चास्माभिरनुद्भाष्ये

तत्रयोगविध च विशदीत इति नेष्यते ।}}
।रमदचरणकम्पयोरिति