पृष्ठम्:श्रीललितासहस्रनाम.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०४
[ तृतीयशतकम्
ललितासहस्रनाम ।

मालभैरवेति- भरणरमणवर्मनकर्ता सृष्टिस्थिति संहृतकारी परशिवो भैरवः
स एव महांस्तेन महाभैरवेण पूजिता । तदुक्तं पाणे

शंभुः पूजयते देव भक्त्रशक्तिमयीं शुभाम् ।
अक्षमालां करे कृत्वा न्यासेनैत्र भवोद्भव ॥


इति । मदृ शंभुनाथो महायागेन चिदग्निकुणाल्ललितां प्रादुर्भावयामासेति ललितो
षास्थाने प्रसिद्धम् ।। १०७ ॥

महेश्वरमहाफपमहानगर बसाक्षिणी ।
महाकामेशमहिषो महात्रिपुसुन्दरी ।। ५८ ।।
चतुःषष्टपुषाराश्वयप्रतुःषष्टिकलामयी ।
महाचतुःषटिकोटियोगिनीगणसेविता ॥ १०९ ॥


महेश्वरेति--महाकल्पे महुप्रलये यन्महेश्वरस्य महातण्डवं विश्वोपमदरा-
रामैकशेषमशुभतानन्दकृतं नलेऽन्यस्य कस्याप्यभवदियमेव साक्षिणो । तट्सएकवचस्तवे

कषोपसंहरणकल्पितता। एडवस्य देवस्य ख४ए शोः परमैरवस्य ।
पाशाङ्कुशैक्षवशरसनपुष्पबाणैः मा साक्षिणो विजयते तव मूनिका ।।


इति }

एषा संहृत्य सकलं विश्व की उति संक्षये ।
लिङ्गानि सर्वजीवानां स्वशरीरे निवेश्य च ।


इति देवीभगवते । महावासिष्ठेऽपि निर्वाणप्रकरणोतरावें एकाशीतितमे मर्गे ।
शाधिकैः लो तेहपत्रपतिभयंकरं नृत्यमुभयनिवण्यपसंहृतम् ।

fडभं डिम्भं मुडिम्भ पच पच सहसा सम्यक्षम्यं प्रश्रयं
नश्यन्त्या शब्दवाचैः स्र जमुरसि शिरः शेखरं तापसैः
पूर्ण रक्तासवनां यम महिषमहाशृङ्गमादाय पापौ।
पायाद्वा वन्द्यमानः प्रमः यमृदितया भैरव: लराज्य हांत


मद्भकामेशति – महतः कामस्य परमशिवाभित्र
भिषस्येशस्य भूपस्थ महिषी
कृताभिष क । पली ।
मह"पुमुन्चरति--प्रयाणां मातृभानमेयानां पुरं नगरं तदस्मितं । सः
महती च सा। सुन्दरी चेति तथा ।। १०४ ।।
मनुष्यष्टौति - चतुरधिक। षष्टिश्चतुःषष्टिस्तावन्त उपधारा भगवता परशु
रामेण कल्पसूत्रे गणिताः । अन्ये ऽपष्टौ समान्तरे