पृष्ठम्:श्रीललितासहस्रनाम.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०२
[ तृतीयशतकम्
ललितासहस्रनाम ।

इति विश्वः । वाषमपक्षे मुमुखादयो यःप्रमादान्महेन्तो जाता इति योज्यम् ।
तथाच योगवासिष्ठे वमिष्टं प्रति भृमुण्डाख्यस्य वायसस्य वाक्यम् -

भ्रातरश्चम्इतनया वयसा एकविशतः ।
भ्रातृशः सह हंसो भिशंह्मो भगवती तथा ।।
चिरमाथिनास्माभिः समाघविरमे मति ।
प्रसादपया काले भगबत्मा ततः स्वमम् ।।
तथैवानुगृहीताः स्म येन मुक्ता वयं स्थिता ।

इत्यादि ।

अथ परिभषायां चवरंशनामानि विभजते ।।
भूर्वि हि चतुर्बहषं चतुष्पवर्षे भवेदविभ ।
पादत्रयगुणवो दुिगाँ णाह द्विविभवशरवt. ॥ १३ ।।


भुषtत-अत्र प्रायमिकं चतुरितपत्रं द्विरिति पदद्वयं चैकंकर्षाविभागपरम् ।
तेनाञ्च वस्वारि नामानि चतुरक्षराणि अन्ययोरष्टाक्षरे में हैं नामनी इति सिद्धयति।
नतुपदेरयत्र पदशब्दः पदपरः । ऽष्टमन्थत् ।। १३ ।।
मह्तरिति–महती च सा बुद्धिश्च महाबुद्धिः। यस्यां बद्धापघ्राय
ज्ञातव्यं नवशिष्यते मा महती । 'यस्मिन्वितंते सर्वमिदं विज्ञातं स्यादिति श्रुतेः
महती बुद्धपंस्याः स (शादिति च।
माप्ति/१ि - एवमेव हंघ महासिद्धिपदं व्याख्येयम् । मिद्धयाणि
माद्याः प्रसिद्धाः । अन्य अप्युक्ताः स्कन्दपुराणे

रमानां स्वत उल्लासः प्रयम सिद्भिरीरिता ।
द्वन्द्वैरनभिभूतश्च द्वितीया सिद्धिरुच्यते ।
अधमोसमतभावस्ततीया सिदितम् ।
चतुर्थं तुल्पता । तेषामयुषः सुखदुःखयोः ॥
कान्तेर्बलस्य बाgयं विशोका नाम पञ्चमी ।
परमत्मपरत्वेन तयोच्यनादिनिष्ठता ।
षष्ठी निकामचारित्वं सप्तमी सिद्धिरुच्यते ।
अष्टमी च तथा प्रोता यत्र कुचन शयिता ।

इति

महायोगीश्वरीति महतां योगेश्वराणामीइव रोति तथा ।। १०६ ॥