पृष्ठम्:श्रीललितासहस्रनाम.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ४]
१०१
सौभाग्यभास्करव्याख्या ।

इति । यत्रा' मया दम्भे कृपयां चे' ति कोशकृपाबहुन।।
भहासस्वेति--सतो भावो बलं गुणः । प्राणिनश्च सत्वपदार्थाः । 'सर्ग
गुणे पिशाचादौ बले ५ध्यस्वभावयो’रिति विश्वः । महान्ति सत्वानि यस्याः । ।
महाशक्तिरिति -- महती सर्वजगन्निर्वाहकत्वादिरूपा विस्तृता विविधा च
शक्तिः सामथ्र्यो यस्याः स । ‘शक्तिर्बले च सामथ्यं तथा प्रहरणान्तरेति
यावच: । बलायुधपक्षावपोह योज्यो । उक्तं च विष्णुपुराणे-

एकदेशस्थितस्याग्ने ज्योंतना विस्तारिणी यथा ।
परस्य अह्मणः शक्तिस्तयैतदखिलं जगत । ।


इति

तत्राप्य।समूद्रत्वा बहुस्व स्वरूपता यतः ।।
ज्योत्स्नाभेदऽस्ति तच्छक्तेस्तदमंत्रेय विद्यत ।


इति । ‘महाशक्तिः कुण्डलिनो' त्यत्र यदि तृतीयाक्षरस्य तालयवनिश्चयरत हैं
प्रकरप्रश्लेषः कर्तव्य इति न पौनरुक्त्यम् । न विद्यते महती शभिर्यदपेक्षयेति
बहुव्रीहिः । ' में तत्समश्चाभ्यधिकच दृश्यत' इति श्रुतेः । छपाक्षरमूत्रे परिभ
पाया चानयोश्चतुरक्षरत्वोकिबलाकृचित्पुस्तकेषु पलम्भाज्य महाराजामहाशनापद
योरिव भेदमङ्गीकृत्यास्माभिस्तथा व्यरूपातम् । न ह्यतद्विष्णुसहस्रनामादिवत्पुत-
रुक्तिशताकान्त येनार्षभेदमात्रमङ्गीकृत्य शब्दत ऐक्यं सोढव्यं स्यादिति ।
महीतिरिति–महती विषयीतभ्योऽधिका रतिः प्रोतिञ्जलिनां यस्य सा।
महकमसुन्दरीत्वाद् महातिरित्युच्यते ।। १०५ ।।

महाभोगा महेश्वर्या महषो महाबलाः।
महाबुढिर्महसिद्धिमंहगेश्वरेश्वरो ।। १०६ ॥


महाभोगं ति-महानभोगः क्षित्यादिरूपो विस्तारो यस्याःभोगः मुखं व
घनं वा महद्यस्या इति वा ।
महेश्यं ति-ऐश्वर्यमीश्वरता किमूतिश्चेत्युभयं महद्यस्याः}}
महाधयंति-अहनि वर्षाणि शुदीनि यस्यः । ‘वीयं शुक्रे प्रभाते च
तेजः समर्थयोरपी' ति विश्वः ।
महाबलेति--महान्ति बलानि मन्यदौनि यस्याः।

बलं गन्धे रसे रूपे स्थामनि स्थौल्यसेनयोः ।।
बलो हलायुवे दैत्यभेदे बलिनि वापसः ।


1. स्वात्मनि