पृष्ठम्:श्रीललितासहस्रनाम.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१००
[ तृतीयशतकम्
ललितासहस्रनाम ।

प्रधानपुरुष व्यक्तकालास्तु प्रविभागशः।
रूपाणि स्थिनिसर्गान्तब्यक्तिसद्भावहेतवः ।

इति ।

महापूगये ति- महती च सा पूज्या च महापूज्या। पूज्यनीं शिवादीनामपि
पूज्येत्यर्षेः । तयाच पाश्नदेवो भगवतयोः शिवविष्णूकुबेरविश्वदेववायुधमुरु
णाग्निशक्रमूर्यसोमग्रहाक्षसपिशाचमातृगणादिभेदेन तत्तत्पूजनयदेव मूतिभेदो मन्त्रं
संवेद्रनीलस्वर्णरोष्यपितल कांस्यस्फटिकमाणिक्य मुक्ताफलप्रवालवं पूयं त्रपु सीस व च
लोहविकाररूपो विस्तरेण दशितः । अषाग्निशक्रमूय मणिक्यमयीमेव प्रतिमां
पूजयन्ति । इतरश्यामंख्यं योजनीयम् ।
महापातकनाशिनोति--महति ब्रह्महत्यादीनि पानकेनि नाशयतीति तथा।
तथाच ह ।

कृताखिलपापस्य ज्ञानतोऽज्ञानतोऽपि वा ।
प्रायश्चित्तं परं प्रोत पराशक्तेः पदस्मृतिः ।।


इति । सप्तरखण्डेऽरि .

बहुनात्र किमुक्तेन श्लोकार्धेन वदाम्यहम् ।
ब्रह्महत्याश' भाषि शिवपूज विनाशये ।।


इति । ' महापातकशब्देन वीरहत्यैव कथ्यते’ इति स्वर्थलबर्यामुवम । अग्रीव
सभयरणकरादिषु प्रायदिचतप्रकरणे पापतार सभ्य न पञ्चमददया। जपसंख्यया
तारतम्ययचनान्युपष्टम्भयेन यजनीयनि ।
महामायेति-~ह्यादीनामपि मोहकत्वान्महामाया। तदुक्तं मार्कण्डेयपुराणे

शनिनामपि वेतांसि देव भगवती हि सा ।
बलादाकृष्य मोहय महामाया प्रयच्छति ।


कालिकापुराणेऽपि-

गर्भान्तज्ञानसंपन्नं प्रेरितं मूर्तिमारुतः ।
उत्पनं ज्ञानरहितं कुरुते या निरन्तरम् ।
पूर्वातिपूवं संघातसंस्क। रेण नियोज्य च।
आह ।दौ ततो मोहम्मत्वाज्ञानसंशयम् ।
क्रोधोपरोधलोभेषु भिवा क्षिप्त्वा पुनः पुनः ।।
पश्चात्कामेन योऽयाशु चिन्तायुक्तमह्नशम् ।
आमोदयुतं व्यसनासक्तं जन्तुं करोति या।
महामायं ति संप्रोक्ता तेन सा जगदीश्वरी ।