पृष्ठम्:श्रीललितासहस्रनाम.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ४]
९९
सौभाग्यभास्करव्याख्या ।

नादेन देवस्य महतश्चन्द्रमासतुरष्टमो ।
पलं तु रोहिणी तस्य पुत्रश्चास्य बुधः मृतः ।।


इति । मेय गडक्यां चक्रतीर्थाधिष्ठात्री देवता । शालग्रामे महादेवी' ति पाने
पुष्क रख देवतोयष परिधनात्

महालक्षमीरिति -तत्रैव ‘कुरवोरे महालक्ष्मीरिति परिगणितां देवो महे ।
महालक्ष्मीः मही च सा लक्ष्मीश्च । महाविष्णोरियं पली । करवीरं कन कला
पुरमिति प्रसिद्धम् । अथवा अम्बिकांशभूतंवैयम् । तदुक्तं भरामतन्त्र

मह।लनामक दैत्यं स्यति क्षपयतीति च ।
महालमा महालक्ष्मीरिति न ख्यातिमागत ।
उपत्यकायां माद्रेः पश्चिमोदधिरोधसि ।


इति । शिवपुराणे.पि शिवं प्रप्नुस्य
तपङ्कमण्डलारूढ शक्तिमहेश्वरी पर।
महालक्ष्मीरिति स्पाता दयाम) सर्वमनोह्वरा ।।}}
इति । आयुष्यमूकते - ‘श्रियं लक्ष्मीमम्बिकामपलाङ्गt’मित्यत्र लक्ष्मीपवमा अस्प
पावयां प्रयोगश्च । तेन पदेन पूज्यवाचिमहत्पदस्य ‘सन्महत्परमे' त्यादिसूत्रेण
मेमासः । 'सर्वस्याद्य महालक्ष्मीस्त्रिगुणा सा व्यवस्थिते' ति मार्कण्डेयपुराणं च ।
अयोदशवर्षात्मककन्यारूपा वा। कन्यां प्रक्रम्य “ त्रयोदशे महालक्ष्मी 'रिति घौम्येन
कथनात्
मप्रियेति -' मृड मुखने' इति धातोत्रश्वस्थित तर्तुः मत्वगुणत्रत. शिवस्य
पड़ इति संज्ञा । 'जनमुत्र कृते सत्रोद्रिक्तौ' मृडाय नमो नमः ' इति महिम्नस्तवात्
नस्य प्रिया ॥ १०४ ।।

मारूपा महापूज्या महापातकनाशिनी ।
मङ17या महासत्वा महाशक्तिर्महारतः ॥ १०५ ।।


महाहयेति--महल् रूपचतुष्टयमपेक्ष्योकृष्टं रूपं यस्याः । तदुक्तं विष्णुपुराणं

परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज ।।
व्यक्ताव्यते तथैव ।न्यं रूपे कालस्तेषां परम् ।
प्रधानपुरुषव्यक्तकलानां परमं हि यत् ।
पश्यन्ति भूयः शुद्धं तद्विष्णोः परमं पदम् ।


1. विश्वोपतो