पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ प्रथम उच्छवासः



 भास्वान्रविर्भारविरित्यभिख्यः
 माघागते वर्चसि खिन्नरूपः ।
 स्वैश्चित्रबन्धैर्विदुषाम् विरावैः
 माघाभ्रवृन्दौघभयेन दून: ॥ २८ ।।


  दण्डी च सः लोकविदाम् विनोदो
  गद्येपदानाम् ललितार्थदर्शी ।
  नैरोष्ठकैरक्षरडम्बरीणः
  स्वां मन्त्रगुप्तीयकथाम् चकार । २९ ॥


 पैशाचिमूलं च बृहत्कथीयं
 लुप्तं तमोलीनमहो विपन्नम् ।
 सः सोमदेवो विधिनोपपन्नः
 काश्मीरकः संस्कृतरूपमाह ॥ ३० ॥


  क्षेमेन्द्रनामा ननु दर्शनाढ्य:
  विद्वान्मनीषी मनसां विदाम्कृत् ।
  बृहत्कथामञ्जरिकाव्यरूपे
  बृहत्कथा - संस्कृतरूपमाह ।। ३१ ।।


 नेपालदेशैकनिवासकारी
 बृहत्कथाश्लोकविधानभावात्
 स्वे संग्रहे सर्गमये विचार्य
 बृहत्कथासंस्कृतरूपमाह ।। ३२ ।।


  सः कल्हणो नाम विधेर्नियोगी
  काश्मीरदेशम् भजनैकशीलः ।
  तत्रत्यराज्ञामितिहासमार्गम्
  राज्ञां क्रमेणैव निनाय निष्ठाम् ॥ ३३ ॥


 प्रारब्धपारं गतिभावलिप्सुः
 काव्यक्रियाकौतुककर्मयोगी ।
 नाट्यक्रियाकाव्यविधानदर्शी
 आख्यायिकाख्यानपरो नमामि ॥ ३४ ॥