पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वीरवैरागिचरितम्



 वादिष्विभो वादरदैर्विवादि
 वादीभसिंहश्च नदन् सनादम् ।
 वादीभचिन्तामणिवादयुक्तः
 चिन्तामणि गद्यमुवाद धीरः ॥ २१ ॥


  धन्यश्च सः वादविदां विनोदी
  सः सोङ्ढलश्चञ्चुर - चारचारी ।
  कीरं हि तं चित्रशिखं सुबुद्धम्
  गद्ये निधायात्तनिधिर्बभूव ॥ २२ ॥

  
 
 बाणश्च सः वामनभट्टनामा
 कादम्बरीलासकलस्यमानः ॥
 प्रोल्लाख्यभूपालमतं विवक्तुम्
 शृङ्गाररागैकरसे नु रेमे ॥ २३॥

   

  वाग्वैभवैर्विक्रमणैकधीरः
  त्रिविक्रमो नाम भटोत्तरीयः ।
  भङ्गं विधाय श्लिष्टपदै: प्रयस्यन्
  चम्पूम् नलाख्यां प्रततान काव्ये । २४ ॥

   

 शैवो हि ना व्यास इति प्रतीतः
 नाम्नाऽम्बिकादत्त गुणाकृतिश्च ।
 राष्ट्राखिलत्राणपरं प्रवीरम्
 गद्ये प्रवाह्यागत आत्मभावम् ॥ २५ ॥


  नीरन्ध्रवन्ये विहितात्मभावो
  व्याघ्रो हि यो गद्यमतिं बिभर्त्ति ।
  चित्रै: पुनर्वाक्यविचित्रबन्धैः
  भीतिप्रदोऽप्यर्हति नैव भीतिम् ॥ २६ ॥

 

 पदलालित्यसंविष्टा
 वर्णसंसृष्टिसंष्ठुला ।
 चित्रै: रसैः समाकीर्णा
 नायिकाऽऽख्यायिका मता ॥ ॥ २७ ॥