पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ प्रथम उच्छ्वास:



 सम्पूरिता नैव युगे स्वकीये
 पुत्रस्तदीयश्च पुलिन्दसंज्ञः ।
 संज्ञां विधायोत्तरभागसत्कां
 वाङ्माधुरीवैभवमाततान ॥ १४ ॥


  नेता नराणां ननु हर्षराजः
  हर्षै स्वकीये खलु लब्धकीर्तिः ।
  नाट्ये कलाकौशलिकं विधाय
  वासन्तिकीं रागारतिम् ततान ॥ १५ ।।


 चौर: कविर्बिल्हणनामधेय:
 कामातिगीं गानविधां विधाय ।
 पञ्चाशिका - पद्यरतौ - रसाढ्य:
 साहित्यसाह्ये सुमना बभूव ॥ १६ ॥


  सः बिल्हण: कल्हणपूर्ववर्त्तो
  स्वां विक्रमाङ्कीयकृतिं निधाय ।
  सैतिह्यसंस्कार सभाजनाढ्य:
  काव्यं महत्वकायमुवाच धीरः ।। १७ ।।


 देवोत्तरः सोम इतीह रक्तो
 यशस्वियोधेषु कविक्रियालुः ।
 वाग्भैरवीं रोद्ररसां विविच्य
 तं मारिदत्तं चरिते निनिन्द ।। १८ ।।


  सः साहसाङ्कम् च नवं विचार्य
  चारित्र्यचर्याम् च चचार चित्रे ।
  सः पद्मगुप्तः परमारराजम्
  सिन्धुं प्रभायां शशिनः ससञ्ज ।। १९ ।।


 भोजाश्रयो सः धनपालनामा
 गद्यकृतां पंक्तिनिविष्टमूर्त्ति: ।
 कथाद्वयीवादविवादमोहे
 बाणं धिया कर्मणि चानुमेने ।। २० ।।