पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'वीरवैरागिचरितम्'



 क्रियान्विता वेदविदां सुबुद्धि:
 सा लौकिकी लोकधिया परीता ।
 सम्मूढभावैकयुता पुराणो
 विज्ञानवैशद्यविचारसत्का ।। ७ ।।


  वीरो रस: ख्याततमो हि लोके
  उत्साहसाह्यैक - विभाव - मूल:।
  षाड्गुण्यसौहादं - समेत - सारः
  सोपाय-सापय - तुलातरस्वी ॥ ८ ॥


 गद्यैककृद्दण्डिकवि: प्रतीत:
 गुप्तान्वये चोत्तरवंशजानाम् ।
 विद्रोहरोहैकविवादवादे
 कौमारचक्रैककथां बबन्ध ॥ ९ ॥


  प्रत्यक्षरश्लेषमयप्रबन्धी
  सद्बन्धकम् गद्यमकृत्सुबन्धुः ।
  कन्दर्पदर्पैककृतेः प्रकेतम्
  कन्दर्पकेतोश्चरितं चचार ॥ १० ॥


 बाणः कवीनामिह चक्रवत्तीं
 भासैकर्तृत्वविवादधर्षी ।
 स्थाण्वीश्वरे राजनि वृत्तिवर्त्ती
 कादम्बरीगद्यकथाम् चकार ॥ ११ ॥


  हर्षस्य राज्ञश्चरितं चिकीर्षु:
  कारुण्यकोशं च शुचं समेत्य ।
  राज्यश्रियो बौद्धनतिं विधाय
  वैधव्यदुष्टादुरितं ददाह ॥ १२ ॥


 कादम्बरी कीर्त्तिमतां विनोदः
 संकीर्त्त्यते रागरतै: समाजे ।
 संसेव्यमाना ननु मोहमूढै:
 कादम्बरी रागरतिम् न धत्ते ॥ १३ ॥