पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ प्रथम उच्छवासः


 सा भारती भारतभूविभागे
 विद्वत्प्रकर्षैकविधानसत्का ।
 नानाविधा नूनमनूनभावै:
 संक्रान्तिविक्रान्तिगता नमस्या ॥ १ ॥
}}


  वल्मीकतो जन्मविधाय वाग्मी
  योऽभूज्जगत्यां जगदेकवन्द्यः ।
  रामायणीम् काव्यकथां निबध्य
  आद्यः कविः ध्यानरतोहिरेमे ॥ २ ॥
}}


 नमः ख्यातेतिवृत्ताय व्यासाय कविवेधसे ।
 जगदैतिद्यबोधाय कृता यद्भारती कथा ॥ ३ ॥
}}


  गद्यम् कवीनां निकषं वदन्ति ।
  तदगद्यते चे - द्विधिनोपपन्नम् ।
  विद्वान्मनीषी मनसाम् विदाङ्कृत्
  तद्गौरवे गानरतो नु भूयात् ॥ ४ ॥
}}


 पद्यम् पदन्यासहितम् निगद्यम
 नैवान्वयं व्याप्य गतिम् समेति ।
 छन्दोगतं वृत्तविशेषगद्यम्
 संख्यानितं चैव विधिं विधत्ते । ५ ।।
}}


  आख्यायिकाख्यानगतिम् प्रपद्य
  पूर्वं गताः बाणविधा: जगत्याम् । }
  तेषाम् कथाकौतुकमाकलय्य
  रीतौ कुरीतिर्नहि । तर्कनीय ॥ ६ ॥
}}