पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ भरतवाक्यम्



 एणीवधादात्तविरागभाव
 ऐणद्वयस्यार्त्तिविचारमूढः
 सः लक्ष्मणो लक्षणगौरवेण
 वैरागिवीरैकधियं प्रपन्नः ।। १ ।।


  काश्मीरदेशीययुवा सुबुद्ध:
  व्याधो महान्नायकवृत्तिकल्पी ।
  देशैकरक्षाधृतसत्यसन्धि:
  वैर्यग्रणीर्वैरमुवाह दूतः ॥ । २ ।।

}}


 आत्माभिमानी द्विविधां दधानः
 गोविन्दगानेन गिराम् गिरिष्ठा:।
 सः शौर्यधृन्मूढधियां विनेता
 धैर्येण धीविक्रममाजुहाव ॥ ३ ॥


  सुदर्शनः कौन्दनिरात्मलीनः ।
  वैरागिवीरस्य मनोज्ञधैर्यम् ।
  सम्भाव्य नारायणपौत्ररूपः
  विद्यावतीमानधियासमेतः ॥ । ४ ।।


 सौभाग्यतः काव्यधिया विनोदी
 तं नामकं काव्यधिया शशंस ।
 स्वं भारतं भारगतं विविच्य
 तद्गौरवं मानधिया बबन्ध ॥ ५ ॥


( ६७ )