पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
वीरवैरागिचरितम्



 स्वैः रूपकैर्भारतनाट्यगर्भः
 ऐतिह्य सम्भारविकारवृत्तै: ।
 श्रीभारतीगौरवगानगुप्तः
 वाङ् माधुरी मानरतो विनीतः ॥ ६ ॥



  दुर्भाग्यतो मानरतो न जातः
  द्विष्टैर्जनैर्द्रोहरतौ प्रलीनः ।
  स्वाम् मानवीम् मानरतिम् जुषाणः
  मात्सर्यमोहैकहतैर्विकीर्त्ति: ॥ ७ ।।


 कार्यम् विधायात्मनि तोषलीनः
 वाङ्माधुरीगायनगौरवीणः ।
 रघत्तरे नन्दननामधेये
 शास्त्रीतिनाम्नि प्रविधाय मुक्तिम् ॥ ८ ॥


  पौराणतत्त्वैकविचारकारी
  नाथोत्तरं नाम जगच्च बिभ्रत् ।।
  विद्वान् मनीषी मनसां विशङ्कृत्
  तद्गौरवेणात्तरतिर्नमामि ॥ ९॥


॥ समाप्तश्चायं ग्रन्थः ॥

अगस्तमासस्य नवम्यां तारिकायाम् त्रिनवत्युत्तरनवशतोत्तर-

सहस्रतमे ख्रीष्टीयवर्षे ।

इति प्राक्तनीयसंस्कृतविभागीयाध्यक्षेण पञ्चापदेशीय बठिण्डास्थलीय-

सर्वकारीय-राजेन्द्रमहाविद्यालयीयेनाद्यतवीयेन च १-८-१९९२

तारिकायाः आरभ्य फ़ाजिल्कास्थलीय-सर्वंकारीय

मुन्शीराम-महाविद्यालयीय प्राचार्य (प्रिंसिपल) भूतेन

श्री सुदर्शन शर्मणा

विरचितम् वीरवैरागिचरितम् नाम गद्यकाव्यमवसितम् ।