पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
वीरवैरागिचरितम्



 सः वन्दमानश्चरणौ विधातुः
 विद्वान्मनीषी मनसां विदाङ्कृत् ।
 देशैकरक्षाविधिमात्मकीयम्
 सौभाग्य संस्तारधिया बभार ।। ३३ ।।


  रक्ताक्तनेत्रैश्च यमाग्रदूतै:
  चण्डालमुख्यैर्न भियं प्रपेदे ।
  रक्तान्त्रनेत्रो विहितेशभावः
  कामांश्च तान् दग्धुमियेष रुष्टः ।। ३४ ।।

परम् -


 योगैकमुद्राधृतरोषभावः
 सन्तोषमाधाय गतो न मोहम् ।
 दग्धास्त्रदीर्णश्च शरीरशैले ।
 स्वां चेतनां चर्मरतौ न मेने ।। ३५ ।।


  उल्लुन्चितश्चर्मणि कर्मदक्षः
  धैर्येकरक्षारतिमादधानः
  प्राणैः प्रियः त्राणपरैश्च मुक्तः
  स्वाम् मोहिनीं मातृधरां ससज्ज ।। ३६ ।।


 हतो हि वीरः स्वशरीरछेदै:
 यशःशरीरे नहि लोपमागात् ।
 ऐतिह्य पृष्ठैक विवादबिद्धो
 नित्यां चकारात्मचरैः स्वकीर्त्तिम् ।। ३७ ॥


इति श्री सुदर्शनशर्मणाम् विरचिते वीरवैरागिचरिते

चतुर्थ: उच्छ्वास:समाप्तः ॥