पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
अथ चतुर्थ उच्छ्वासः


 चित्रीयमानचेतसश्च सम्राजो मौहम्मदीयाः शत्रुविद्रोहरोह- वैफल्येऽपि सुतरां त्रासतत्परा एव शिष्यसंघसन्दोह समवायव्यवसाय समैक्यसंत्यागदूनाः जनगणप्राणाहुतिप्रदान परिगतपरिणामसव्यपेक्षिणः स्वीयसंघे चासारगर्भितां विवदमानाः सन्तोषमोहेऽप्यसम्भाव्यप्रजाप्रती तिमलभभावा: युवजनबलिदाननिद्राणाः दिनेष्वपि निशीथकालमवैक्ष- माणाः स्वकीयशासनस्य इस्लाममत परिवर्तप्रसाहबलात्कारदून- शिष्यगणसमूहसन्दानपाशिताश्च मोहलीना अपि व्यपदेशदीना: सिद्धयन्त्रा अप्यसम्बद्धमन्त्रा: विहितरोषाः अप्यसुकृद्दीप्तदोषा: विनिहितसैन्यप्रचारा अप्यसन्निहिततीर्थव्यवहाराः वायुभक्षका अपि स्नायुदिघक्षका: मनःसुलीना अपि वचः सु क्षीण: मानमोहिता अपि कामकोपिताः क्रीडीकृताः विद्रोहदोहवेदनाभिः शौर्यशूनाः श्वापदा इव क्रौर्यकल्पितव्यापदाः स्वस्था: अपि दुःस्थाः वह्वौ पतङ्गानि वाह्वध्वम् साहुतिक्रतुषु जुह्वतश्च शिष्ययूनो विलोंकयन्तः रभसाचरितैश्च स्वकीयैः दोदूयमाना: वैशससमनाय च बद्धान् परि- वर्हयन्त: शतमेव बन्दिजनं प्रत्यहं तरवारिधाराविधेदीकरणाय कटिबद्धा: बभूवुः। षोडशोत्तरसप्तदशशतीयेऽब्दे मार्चमासस्य पञ्चभ्यां तारिकायां बद्धानां कालपाशा: गलेषु विगलयितुमारब्धाः। शरवराह- खानश्च पादपाशिकाः चाण्डालाध्यक्षीकृतः । इस्लामधर्मपरिणतिरेव वैशसमोक्ष पणवन्धोऽभवत् सर्वश्च शिष्यबन्दी जन्मभूप्रकाशविस्तारे जन्मोपलभ्य 'जननी जन्मभूमिश्च स्वर्गादपि गरीयसी" इति शपथपथ प्रवृत्तः प्राणाहुतिमेव परमं कर्तव्यं मन्यमान: इस्लामधर्मदीक्षां न्यक्चकारा एकोऽपर मतिक्रम्मैव वैशसयज्ञपशुभवाय स्पृह्याञ्चकार।

 वेरागिवीरवीरसैन्य समूहे वेशसकरवालकवलीकृते कल्किशरीर- समुद्भवसमपेक्षमाणः वैरागिवीर पृतना पतयः केशवमलभमानाः केशवं शवारूढमेव व्यलोकयन् । मासत्रयाय न कोऽपि वद्धो बलीकृतः। जूनमासस्यैकोनविश्यां तारिकायं तस्मिन्नेव वर्षे सुपुत्रेणाजयसिंह- समेतः राजसिंह-रामसिंह-फतेहसिंह-गुलाबसिंहबख्शी सहितश्च दिल्ली दुर्गानत् स संब्यूहवैव यात्रोरसवसमारोहसमेतः पौरजानपदैश्च- नुगम्यमानः वध्यशिलारोहणाय परिकरित: किर्मीररक्तोष्णीषवेष्टित- मूर्धा लोहपञ्जरप्रवेशितो निगठितः सामन्तपृष्ठमारोहितः बद्ध- परिवारानुसारितः पौरराजपथेषु परिचारितः मिहिरावलीविराजमान- कुतुबुद्दीनबख्त्यारसमाधिं परितो भ्रामित्नश्च इष्टिपशुमारणाय