पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
वीरवैरागिचरितम्


 षोडशोत्तर सप्तदशशतकीयेऽब्दे ख्रीष्टीये फर्वरीमासस्य पञ्च- विशीयां तारिकायां वैरागिवीर: अग्राहपादस्थलगत: नक्र इव श्वभिराकृष्ट: त्वक्लुञ्चमालुञ्च्यमान: दिल्लीमानीत: सम्राजाऽमनि- ख़ानद्राराऽऽगारविशेषे च निगडबन्धमाबद्ध सप्तविंश्यां च तारिकायाम् । देवलोकयात्रायात्री च सः नरकासुरनारकीणैश्च नृशंसैः नीयमानाः चाण्डालरूपैः सोत्सवसमारोहसंगीतिसदस्यभूतैरिव श्वगणिकल्पैः शिष्यसहस्रयुगलशिरः कर्परकरालवंशप्ररोहदण्डधारिभिः समेतैरेवानु- मग्यमानः पार्ष्णिगतमृतमार्जारकायक्लृप्त करवीरस्रक्कलितकरवाल- करालकायमुग़लाध्यक्षधृतपञ्जरपरिघबन्धन: बीभत्सयन्नि व प्राकार- तोरणगोपुराट्टालिकाप्रतोली – गतपुरुषस्त्री बालवृद्धविषयविशेषकं यममहिषाकारयवन जनयानाश्चगजवाह्यविशेषविभ्रामक: राजधानीं समग्राम् अकालकालायसकिङ्किणीकप्रेतनगरप्रतिरूपिणीमिव प्रत्यय- मापादयन् कारुण्योद्रेकारावराविणी वैशसस्थलीमिव च प्रतिभाययन् मतिमारुरोह । निष्पर्याणक्रमेलकपृष्ठपरिरोहिता सप्तशती च कृष्णावि- चर्मावगुण्ठिता शिष्यवन्दिनां कालायसकिङ्किणीक्वाण कल्पायित- कालकवलन कालानुसंयान भावा सर्वतोजगदेव शवशिविरमिव प्रत्याय्यत । प्रासासिप्रोत्कृत्तशिरस्कशिष्याणां शिरांसि कबन्धरहितान्येव प्रासेषूत्तम्भितानि गवां शिरांसीवा संख्यानि पण्यवीथिषु चत्वरचतुःशालेषु रक्ताक्तनेत्रकरङ्कयुक्तप्रेतरङ्का इव नितरां बीभत्स- दर्शनानि प्रातीयन्त । अग्राहपादादारभ्य लवपुरद्वारपर्यन्तं व्यूहितानि सैन्यदलानि बद्धवैरागिवीरानुगतागणितशिष्यवीरपरिहासपेशलानि वचांसि व्यञ्जयन्ति नितरां नीचार्थकृत्यानि समभवन् । परं प्राणान् करतलेष्वे व निधायाततायितीक्ष्णात्याचारव्यभिचार वेताल व्यवदायमानमुख धस्मरत्वविलुम्पनायैव वैरिदावदहनसमुन्मुखा: सन्तोऽहोरात्रं नीरन्ध्रतमः पटलपरिकरितप्रान्तेषु दिशां प्रपञ्चेषु परिघावन्तः जुह्वति । बुभुक्षितः किं न करोति पापं क्षीणाः नरा: निष्करुणाः भवन्ति ।


 सूक्तं च नैवार्थगतिम् जगाम
 सत्यं वृहत्सुन्दरमत्र जातम् ॥ २७ ॥


  बुभुक्षिताः युद्धरताः निरोहैः
  संरोधमाधाय गताः न रोषम ।
  प्रोत्तेजिता: वीरगतौ विलीनाः
  विध्वंसिताः द्रोहरतै: स्वकीयै: ॥ २८ ॥