पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
अथ चतुर्थ उच्छ्वासः


 (शतद्वयी) शतीद्वयं शिष्याणां बद्धं न युक्तरूपं राजमार्ग- प्रचारायातोऽब्दुःसमदखानः प्रतिदिनं प्रतिगृहं प्रतिसन्निवेशं च समं सम्प्रविश्य दोषहीनानपि शिष्यजातिगतान् संग्राह्य संगतीकृत्य चेष्टिपशुमारं मारणाय बन्धकान् संविधाय च दिल्लीपुरं प्रावेशयत् ।


 सर्वे समेताः निबबन्धुर्हस्तान्
 गोविन्दगानं जगुरार्त्तनादै: ।
 धन्यो गरुर्गौरवमार्गगामी
 पुत्री हि योऽपुत्रकृतो नतो न ॥ २१ ॥


  धर्मेण हीनाः पशुभिः समानाः
  ते श्वापदा: स्वार्थरता: निरीहा: ।
  क्रौर्यम् विधायात्त विचारभावा:
  संक्रान्तये वंशजान् घातयन्ति ॥ २२ ॥


 वशक्रमादायतिमादधानाः
 धर्माहिताः सात्त्विकभावगूढाः ।
 प्राणैः पणान् पावयितुम् च लीनाः
 शौर्यम् स्वकीयं नहि हावयन्ति । २३ ।।


  बद्धो बभौ नेत्रविभावसूभि:
  रक्ताक्तवक्राश्च ददाह शत्रून् ।
  सः केसरी पञ्जरबद्धमूर्त्ति:
  क्ष्वेडाम् जहौ मत्तगजान् जिघृक्षुः ।। २४ ।।


 परमहो तस्यमदो निरस्तः
 सः जम्बुकैः कूटरतैर्निबद्धः ।
 क्रोशैर्मृगीणाम् सुविवीर्णचेताः
 सं चूर्णिता: त्रासमुवाह वक्त्रे ।। १४ ॥



  मुमूर्षया मोहरतौ रसाढ्या:
  मानं विहायोर्मिनता: नदीनाः ।
  ते यातनायातदिना: दिविष्ठा:
  लोकैः स्मृताः देवसमाः समीयुः ॥ २६ ॥