पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वीरवैरगिचरितम्


सैन्याध्यक्षद्वयेन च सामजस्थितेन परिचारितः क्षणात् क्षणमपि निःश्वसितुं न शशाक । त्रिसहस्रसंख्याकाश्च शिष्यप्रवीरा: प्रासि- पुरुषपरिकरिता: पंक्तिबद्धT: प्रतोलितः प्रतोलीः परिचारिताः लवपुरमानीताः । डिण्डिमघोषनादैश्च न्यञ्चिता: । लवपुराच्च दिल्लीं प्रेषिताः। सरहिन्दस्थलं च गाहमानाः विपणिपथेषु परिचालिताः जनगणसमुदायस्यापभाषणानां पात्रीभूताः नितरां निरादरैर्निम्नीकृता: विधिवैधेयाः दुष्प्रापापयशः साह्योकृताः महान्तमवसादमासेदुः ।


 बन्धीकृतो बन्व द्दतो न रोषम्
 सिम्हो ह्यसौ बीरगतो विलीनः ।
 तै: क्रोष्ट्ठभिः कातरभावमाप्तैः
 कूटैकयुक्तै: नतिमाभिलीनाः ।। १६ ॥


  देशो हि मे भारतनामधेयः
  दग्धो युगेष्वाहितकूटयोगैः ।
  द्वैध्येगतै: नैकविधिम् प्रपन्नै:
  बाह्यान्तरै: कोपगतैश्च दूनः ॥ १७ ॥


 देशैकभक्तो भुवि वीरमानी
 वीराग्रणीः वीरगतिं विवित्सुः ।
 भग्नाशकीर्त्ति: ननु देशजैः स्वैः
 विद्रोह दोषेण कृता: सदोषः ॥ १८ ॥


  दासीकृतैर्दास्य विधौविषक्तेः
  दायैः परैः दीनगतो विलीनैः ।
  सौभाग्यसौहार्दगतिर्नलभ्या
  स्वातन्त्र्य लब्धेस्तु कथाहिकास्यात् ॥१९॥


 दोषो महान्द्रो हविधेर्विधानम्
 द्रोहैकमार्गी ननु वञ्चकः स्यात् ।
 सः वञ्चितो बन्धकभावमाप्तः
 वैरागिवीरो भुविधर्षितोऽभूत् ॥ २० ॥