पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
वीरवैरागिचरितम्


सामजादवतार्चितः वधात्प्रागिस्लामसंधारणाय निर्बद्धः प्रांणाहुतिमेव प्रेयसीममंस्त । मौहम्मदमतावलम्बननिराकृति द्वेषदग्धाश्चाततायिनः नृशसनमेव नीतिमनुमन्यमाना: नृशंसाः जाङ्गुलिकजग्धविषविसयी इव सर्पा: अविषह्यावेशविवशा: विस्फूर्जितविषरसा इव विलेशयाः क्रव्यादनाः कुणप्राशनाः इवा सृक्पनपिपासवः लोकातिगगौरवं लाघवपदमर्पयन्त: निम्नमनस: मनोविकारविष दूषण: विश्चाखिल- खलकर्मस्खलितस्खलनविसंष्ठुलाः विद्रोहिदोषघर्षणद्रग्धा: हृद्दारण- दारुणकर्मदक्षाः विद्रधिविस्फारणविकटविशङ्कटशवशायका: शवाशनाः इव शरारवः शेमुषीशातनशूराः शिरश्छेदवेदविज्ञानवीक्षणा: वृका: वैरागिवीरस्याजयसिंहभिधसुतं चतुरब्ददेशीयमेव वैरागिवीराङ्कगतं विधाय पितरमेव तदीयमूर्धावच्छेदक्रियालबः चिकीर्षितं यद् नैवानुमो- दितमवापुस्तदा तरवारिकृत्ताङ्गखण्डखण्डितमङ्गजं स्वकीयं विलोक्यापि धीराग्रणीः धैर्यधुराधौरेयः धर्मधुराधुरीणः दुष्प्रापयशो विलीनो विलयमेव ववार । परःशतगृध्रावलुप्यमानकृत्तकन्धराविलुप्य- मानचेता अपि न चचाल संकल्पे । मुल्लाहगणगीयमान पैगम्बरतेजः तारतम्योऽपि न स्वीचकार मौहम्मदीयानाम् व्रतम् । गोमांस- भक्षणायापि प्रेरितो मुहुर्मुहुः स: संचस्खालन पदे एकस्मिन्नपि । दृषल्लोष्ठप्रहारैरपि प्रहातोनोद्वेगमनुवभूव । सारभाण्डभूगृहगतोऽपि वृश्चिककाकोदरकीटव्रतविकासितोऽपि साहसं न विससर्ज । वज्र- कठोरहृदयेन स्वमातरं भुवम् प्रीणयितुमिच्छुः प्राणात्थयेऽपि प्राणपरित्यागमेव प्रेष्ठं प्रष्ठम् च कर्तव्यं चिकीर्षु: जघन्यापद्यातना- निर्यातितोऽपि घर्मध्वंसनं नैवानुमेने । योगमुद्राविनिद्रश्च दंशशतैरपि देदह्यमानो न मुमोच चीत्कारान् भैरवनाद्रनादी चोत्ठनाद नीरवाकार:। नृसिंह इवापरो न शशाक नृभक्षान् दैत्यान् पुरःस्थितान् । परं दैत्यदारितदारकः सहे यासृक्स्रावसौरभम् । हता: पुराण-प्रत्यया: । मृता: मिथकवादा:। दीणी: दुरितध्वंसनिदान- नदीष्णाः नीतथः। दिव्यास्त्रलाभाः जाताः विफला: । गलितं तपः तपोधनानाम् ।भरिताम् भूः भयङ्करश्वापदाकारकरालकङ्काल वेतालविकारकृत्यै: । क्व गता इन्द्रमहमहत्ता। दैत्यदारुणदोषश्च क्व गताः । कलिकालकिल्विषकिर्मीरा च । कृति: कीनाशकेतोः कालमहिषमलमिसकायविकास विहिततमः प्रसरप्रचारपेशलैव सज्जन चरितमधरीचकार ।