पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
अथ चतुर्थ उच्छ्वासः


पठनानां दुर्गमाक्रम्य शिष्याः तथा नाम प्राहरन् यथा नाम प्रतीपं प्रहृता अपि ते न पराजयमाप्नुवन् । मुहम्मद-इशगश्च पठानोहतः। ग्रामीणैः संग्राहिता: स्वापतेयाः शिष्यैः स्वायत्तीकृताः । चतुर्दशाधिकसप्तशताधिक सहस्रतमेऽब्दे पठानपराजयानन्तरमब्दुस्सम- दखानः राजपुत्रदेशात् दिल्लीं प्रत्यागतः जूनमासस्य षड्विंशत्यां तारिकायां सर्वानेवाध्यक्षान् पञ्चापम् प्राहिणोत् शिष्यगणान् सम्पेष्टुम् अगस्तमासस्य षडविम्शतितारिकायां सः लवपुरं न्यवर्तत तत्र च प्रवृत्तिमलब्ध यत्सहस्रद्वयसम्मिताः शिष्याः रूपपुरं नाम पुरं समाचक्रमुः समाक्रान्ताश्च परुःसहस्रशः शिष्याः सरहिन्दगताः पठानसैन्यदलदलिता: जैनुद्दीनैहमदखान नेतृत्व निम्नीभूता: पञ्च- त्वमापुः शिष्टाश्च कान्दिशीकाः बभूवुः ।

 वैरागिवीरोऽपि वैरिवैरनिर्यातनपेशलः भब्बस्थलस्य दक्षिणतो नेदिष्ठ एवोपशयेषु शयितान् शिष्यदलान् स्वकीयान् संगृह्य कलानौरगतः प्रकाश स्थलेषु प्रकाशमानान् प्राग्रहान् प्रशिष्यान् प्रोत्साह्य सिंहानिव तान् शल्यकेषु शितशतान् शातन शुलान् कण्ठीकर्तुम् संदिदेश ।


 मौहम्मदीयः सुहराबख़ान: ।
 सन्तोखरायश्च सुहृत्तदीयः ।
 सानोखरायो गतलब्धसंज्ञ:
 शिष्यप्रहारैर्ननु कान्दिशीकाष्ठः ॥ १२ ॥


  प्राणैः स्वकीयैर्ननु तप्यमानः
  शिष्यप्रहारैः परिशीर्णकायः ।
  शोकाकुलः क्षोभगतौ विलीनः
  मोहं गतो नैव रतिम् प्रपेदे ॥ १३ ॥


 साश्वीयपादातयुतं च सैन्यम्
 संघर्षमाधाय चचार चारीम् ।
 चौर्यञ्चरा: चारभटाश्च शत्रोः
 संनह्य सैन्यैः सविशेषवेशाः ।। १४ ।।